SearchBrowseAboutContactDonate
Page Preview
Page 1356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३४४ ] होधिन् पु० होन होमोऽस्त्यस्य इनि । होमकर्तरि । होत्रीय न० होत्राय हितम् होरिद वा छ । हबिट है । होट सम्बन्धिनि वि. । होम पु० इ-मन् । देवतोद्देशेन बङ्गी एतादित्या गरूपे हयने नित्य . ग्टहस्थ कर्तव्येषु पञ्चसु यज्ञेषु मध्ये देवयज्ञ, श्राजीयविप्रपाको श्रावीयाग्रभागस्य मन्त्र म्प दाने च । होमकुण्ड न. होमार्थं कुण्डम् । होमार्थे कुण्डे । होमधान्य न. होमोपयुक्त धान्यम् । तिले, यवे च । होमधूम पु• होमजः धूमः । होमार्था ग्नजाते धमे । होममम्मन न० होमज भस्म । इतव्यजाते भसनि । होमिन् पु० होमोऽस्त्यस्य इनि | होमकर्त्तरि । होम्य त्रि• होमाय हितम् यत् । होमोपयुक्त धनादौ । होरा स्त्री हु-रन् । ज्योतिषोक्त लग्न, राश्य भागे, होराज्ञ पक___शास्त्रभेदे, रेखाय च । होलका स्त्री हु-विच ल कति लक-याच कर्म । 'अई पके शमी- धान्य स्त एवष्टच होलका' इत्य के हलादना अई पक्के प्रामीधान्ये । [व्योति, कल्पवश्रुतिरिति' दायभागः । होलाका स्वी• इ-विच लक-वञ्। वसन्तोत्मवभेदे, ‘होलाका कर्तहो अव्य. हे डौ नि । सम्बोधने, लाहाने च । अहौ हिष्ट । होड अनादर गतौ च भा० प्रा० सक० सेट चढि न हवः । हौहते ङ्ग चौये अदा श्रात्म• सक० अनिट । गते अङ्गोष्ट । ह्मल चलने भा० प अक० सेट घटा । झलति अमातीत् । प्रम- लयति अनुपसर्गस्य वा हस्तः । ह्यस अव्य० गतेऽहनि नि० । गतदिवसे । हाम्तन वि० ह्यसभिवार्थे क्यु ल तुद् च । गतदिवस भवे त्यम् । . झस्त्योऽप्यत्र लि। [अहुगीत् । गग संवरणे भा. पर•. सक० सेट, घटा• मि च न वृद्धिः । व्रगति हद पु. द्वाद-अञ्च नि• । अगाध जलाशये । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy