SearchBrowseAboutContactDonate
Page Preview
Page 1344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १३३५ ] हारहरा खी' है'- किप् हः हारद्रव इयं राति रा-क । द्राच्चायम् । मद्ये पु० । [गङ्गास्तवः | पुरुषोत्तमते कोषभेदे च । हारावली खी० हार इथली | मुक्तावल्यां 'ष्टङ्गारहारावलीति' हारि (री) स्त्री० - खिच् - इन् वा ङीप् । द्यूतादिभङ्ग तत्पराजये, पथिकसमूहे च | [त्वात् तथात्वम् । हरिद्वारा लि० । हारिद्र पु० हरिद्रया रक्तः श्रं । कदग्वस तत्पुष्यस्य पीन प्रायहारिन् लि० हारोऽस्य इमि है-शिनि वा । हारके, हार वि.गटे, मनोहारिणि च । 'हारीण्यवलानां हारी प्रवलाना' निति भट्टः । [ति च । ० हारौत पु० हृ–णिच्–ईतच् । ऋतिकर्त्तरि सुनिभेदे । पाँचदे, हाई न० हृदयस्य कर्म युग का हृदादेश: । न हे प्रमाण, हृदि भवः विदितो या अण् । हृदयस्ये, हृदययेद्येव हि । हा तिसौ स्यन् । विभीतकटच । हरी ि हाल ५० हलोऽस्यस्य यण् हल एन वा वय् । वलरामे, हले च । हाला स्त्री० रूल - वञ् । म तालरमजे मद्ये च । ? Acharya Shri Kailassagarsuri Gyanmandir हावाहल पु० न० हालेव हलत हल-अच । विषमे दे, कोटदे च मदो स्त्री० तत्र ङीष् । 10 हालिक लि. इलेन खनति हलः प्रहरणामस्य तस्देद् वा ठक्ठञ या । हलकर्षके, हलेन योद्दरि, हलवन्वनि च । म्हाव ५० ह े घञ् नि० । ब्राह्नाने स्त्रीणां शृङ्गारभावले चेष्टाच हास्तिक न हस्तिनां समूहः ठस् । हस्तिसमूहे । हास्तिन न० हस्तिना नृपेण निरृत्तम् नगरम् अय् संयोगा देखादिनो न टिलोपः । हस्तिनापुरे | हास्य न० हस-रात् हासे, हमने, अलङ्कारोक्त, रसभेदे च । हाहाकार प० हाहाइत्यस्य कारः कृ घञ् । युद्धशब्द े, शोकध्वनी हिवर्द्धने गतौ च सा० पर ० अनिट् हिनोति हैषीत् । विव्य हा-हिया डि । हेतौ अवधारणे, विशेषे, मन, रुम्भ से, हेतुपदेश, के, न्यस्त्रयायां खोजपूरये च । ܐ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy