SearchBrowseAboutContactDonate
Page Preview
Page 1343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३३१ ] हस्तिरोहणक पु. हस्तीव रोहते ल्यु कन् । महाकरले। इस्ति लोध्रक पु० हस्तीव लोधः सार्थे कन् । लोभ्रभेदे । हस्तिविषाणो खी० हस्ति विधारण गजदन्तस्तदाकारः मध्यभागी __ (थोड़) यस्याः गौ० डीघ । कदल्याम् । हस्तिशु गडा(ण्डी) स्त्री. हस्तिशुण्ड स्तदाकारोऽस्तायाः अच् वा गो. ___डीघ । हातिगड़ा) वृक्षे । हस्तिश्यामाक पु. हस्तीत्र स्थल : श्यामाकः । स्थ लण्यामाके । हस्त छाव्य• हस्त+ए | पाणी इत्यर्थे मीकारे च । हस्यध्यक्ष पु. ७त० । गजाध्यक्ष गजराणादौ नियुक्त च । हस्तपारोह पु०हस्तिनमारोहति या+रह अण । हस्तिपके । हहा पु० हेनि शब्दं जहाति हा-किप । मन्ब मे दे। हा त्यागे जु. प. स• अनिट । जहाति अहासीत् मिछातस्य नः । हा गतौ ज० ग्रास. अनिट । निष्ठात नः । जिहीते अहामिष्ट । हा अव्य. हा का । विधादे, शोक, पीडायां, कुत्मायाञ्च । हाङ्गर पु० हा विषादाय पीड़ाय वा अङ्ग राति रा-कस्वनामख्खाते जलजन्तुमे दे । [मिते fir | हाटक न. 'हट ल्यु ट । देशभ दे । तत्रजे-खणे, धुस्त रे च वर्णनिहान न. हा भावे क । परित्यागे, “हमहानकता न तेति" भट्टिः हानि स्त्री. हा-निन् नि• निः । क्षती अपचये । हायन पु० स्त्री. अम्बु जहाति हा ल्यु नि । बोहो । भाव जहाति हा ल्यु नि | वारे अग्निशिखायां स्त्री। हार पु. हकर्मणि धज । मुक्तामालाभेदे “हारो नारोपितः। कण्ठ, रति सीतावाक्यम् । हरनीति कर्तरि घञ् ण वा। भाजके, 'न्य न्यहाराभितौ रांशा विति लीलावती। . हारक पु० ह-एव ल । चौरे, कितवे, यासोटकभेदे, भाजकाच हरणकर्नर वि। [दाक्षायाम् । हारहारा स्त्री० हार इव हरति अाखादनात् ह-अण् । कपल For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy