SearchBrowseAboutContactDonate
Page Preview
Page 1337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १३२५ हरिद्रव पु. हरिवर्ण : पिङ्गल वर्णो द्रबद्रव्यः । नागकेशररजसि । हरिद्रा स्त्रो० हरि पीतवर्ण द्रवति द्रुड । सनामख्याते ओषधिभेदे हरिद्रागणेश पु० हरिद्रावर्ण युक्तो गणेशः । पीतवर्णे गणेशभेदे । हरिदाभ पु० हरिद्र व आभाति प्रा+भा-क | पीतमाले (पियासाल) ___ कर्बुरके, पीतवणे च । तद्दति नि । हरिदाराग त्रि. हरिद्राया इव रागः रञ्जनमनुरागोऽस्य । अस्थिरानुरागे सौह दे। " [हरिद्रायाञ्च । हरिद्रु पु० हरिः हरिहों दलादिद्दारा, छुः। वृक्षमात्रे, दारहरिहार न० हरेस्तत्प्राप्त: हार मेवनात् । सनामख्याते तीर्थ भेदे । हरिनामन् न• हरे म तदाख्यान वा । हरिमामनि तदा ख्या ने च हरेरिव नामास्य । मुहू पु०। हरिनेत्र न० मेलमिव । श्वेतपद्म ६त | विष्णोर्लोचने । हरेः सिंहस्य व नेत्रमस्य दीर्घत्वात् । पेचके पु० । हरिन्मगि पु० हरिदों मणिः । मरकते मणौ । हरिन्मुग पु० हरिहर्णो मुगः । शरदि पक्क मुगु । हरिप्रिय न० हरे विष्णोः प्रियम् । काजीयके पन्दने, उशीरे च । कदम्बे , पीतभृङ्गराजे विष्णु कन्द, करवीर, शङ्ख, बन्धूके, शिके, बातुले च पु० । लक्ष्मयां, तुलस्या, थियां, हादश्यां नियो च स्त्री० | हरिवन्मभे लि। हरिबालुक न: हविष्णोः प्रियम् बालुकम् । एलबालुके। हरिभक्त वि. हरौ विष्णौ भक्तः । विष्णु भक्तिमति 'सर्च जीवेषु यो विष्णु भावयेत् समभावनः । हरौ करोति भक्तिञ्च हरिभक्तः म च सूत' इति पुराणो के सर्वत्र समष्टिपूर्व कहरिसेवक पु. । हरिभद न• हरि भन्यति स नर्पयति अच् । हरिवालु के । हरिमुज पु० हरि भेक भुडन भुज-किप । सपै । हरिमन्य पु० मथ्यते मन्धः एकदेशः हरिःपीतो म यो यस्य । चणके, तस्य बहुमन्य नेऽपि पीतत्वानपायासथात्वम् । हरि सर्प माति भन्थ-अण् । गणकारिकायाम् देशभेदे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy