________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१३२४ ]
विलासिनीनाम गन्धद्रव्ये हरिण तुहाने लवति हि. स्त्रिया, डीप । “हरिणाक्षि ! कटाक्षेणे'त्युगटः । हरिणाझ पु० हरिणः शशनामको मृगोऽङ्कश्चिन, अङ्क कोड़े या
यस्य । चन्द्र। हरिणी स्त्री. हरितवर्णा स्त्री डोप तस्य नः । हरिहर्णायां स्त्रियां,
खर्ण प्रतिमायां, स्वर्ण युथ्या, मनिष्ठायां, वरु गठा, वराहस्तियां,
सप्तदशाभरपादके छन्दोभेदे च । हरिणस्य रखी. डीप । मृग्याम् हरित् पु० ह-इति । नीलपीतमिश्रितवर्णे (पाताररङ्ग) पलाशवणे
च तद्दति लिहीश्व, मुझे, सिंहे, रू, विष्णौ च | हरित पु. हू इन च। सिंह, मन्थानाटणे, हरि द्दणे च। तद्दति
वि• । स्त्रियो डीप तस्य नश्च । दूर्वाया, जयन्या, हरिद्राया,
कपिल द्राक्षायां नील दूर्वायाञ्च स्त्री टाप । हरितक न० हरितेन वर्णेन कायति प्रकाशते के-क । शाके । हरितशाक पु० हरितं शाकमस्य । शोभालने । हरिताल न• हरियर्णस्य पीतवर्णस्य तालः प्रतिधा यत्र । पीलवणे
उपधातुभेदे ‘स हरिताम्न समानना शुकमिति' माधः | पीतवर्ण
पक्षिभेदे पु० सार्थे कन् । 'हरिताले । हरितालिका स्त्री. हरेस्तालो हस्ततालो यस्यां कप अत एक्त्वम् ।
सौरभाद्रशुक्लचतुर्थ्याम् । हरितवाय अलति पर्यानोति,अल. एव ल । दूर्वायाम् । अण डीप । हरिताली । दूर्वा यार, माघ
श्राकापरेखायो, खङ्गल तायाञ्च । इरिताश्म न० हरिनवर्णमाम अच् समा० (पेरीना) मामाभेदे, तस्थे ,
(तु ते) उपधातुभेदे च । हरित्पणं न• हरिहर्ण पर्षमस्य । मलके (मूला) हरिपर्णादयोऽप्यन हरिदर्भ पु० हरिः हरिहर्णो दर्भः । हरिहर्षे कुथे । हरिदश्व पु. हरिनामकोऽश्वो यस्य । सूर्थे । हरिदेव पु. हरियोऽधिष्ठात्री देवता अस्य । श्रवणानचाये । हरिहर्भ पु. हरिहर्णो गर्भो यस्य । हरिहर्णे कुशे ।
For Private And Personal Use Only