SearchBrowseAboutContactDonate
Page Preview
Page 1291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । १२७८ सूर्य मणि पु० सूर्यप्रियः मणिः । सूर्य कान्त मणौ । स य लता स्त्री• सूर्य भक्ता कता । आदित्यभक्तायाम् । सू व्य वल्लो स्त्री० मुर्थ तुल्यपुष्पिका यही । अर्कपुष्पकाइने । सु य॑सारथि पु० ६ त । अरुणे गरु डायजे । सूर्य सू नादयोऽन्यत्र स - स्त्री सूर्य व भार्या टाप् । अमानुष्यां सजानाम्नयां सूर्य___ भायां याम् । मानुष्यां कुत्यान्तु ङीप । म रीत्येव । स यालोक पु० ६त० । प्रातमे रौद्रे । सू वित्त पु० सूर्य वावर्त ते आ + वृत-अच् । (हुडहुड़िया) क्षु प भेदे (स लफिया) शाके च यादिन्यभन्नायां स्त्रो० । स ाश्मन् पु० सर्व प्रियः अश्मा । सूर्यप्रकानमणौ । सू-ढ प• सूर्येवण सूर्यास्तकालेन ज ढ: पापितः यह त स यस्ति___ समये आगतातियो । सृकाल पु० स्टु-कालन् कस्य ने त्वम् । टगाले । हकरन) न• सृज-कन् पानिन् या कख ने मम् । श्रोष्ठप्रान्तभागे 'स्कृत णी परिलेठि .ति, स्म तिः । ‘महासकाय शोभितो सिह वदिति । श्ले पात् कमध्य ताप्यस्य । हान् न' रज-छानिए । अोष्ट प्रान्तमागे । पृ• हकिन अप्यत्व सृग पु० स-गक गस्त्र नेत्वम् । भिन्दिपाला हो ।। सूमाल पु० टू गालन गस्य ने त्वम् । जम्न के, दैत्यभेदे च । सकाक्षार पु० सृजति वर्च खिल्य मज-क नतः स्वार्थे कन कर्मः । सज्जि काझारे । [त्यपि । सृगि पु. स -निक । शानौ । अङ्घ, शास्त्र स्वी• तत्र वा डीप । मणीसृ(णि)णीका ती• स. णिकन ईकन वा। लालावाम् । मृति स्वी० स.-भाये क्लिन् । गमने । . करणे तिन् । पथि । मृत्वा लिम, करप । गमनवारि स्त्रियां जीप साच मातरि छ । सृप गती वा पर स क अनिट् । सुर्यति श्रष्ट्रपत् । अबोपना त्याच ष: सभ हिंसे म्या०पर मुक मेट वा वेट । सर्भनि असीत् । अभइत्य व . भालः अयोपदेशत्वमण्य चिन्त्वम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy