SearchBrowseAboutContactDonate
Page Preview
Page 1290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२७८ ] स.पकार पु० सूपं करोति क-अण् । पाचके । सू पधूपन न• सपो धूप्यतेऽनेन । हिङ्गो, स्वपपाके हि हिलधूपदानं पाकशाने प्रसिद्धम् । स पपर्णी स्त्री स्तूपसाधनस्य मुझस्थेव पर्णमस्थाः डीप् । सुङ्गपर्याम् । सपशेष्ठ पु० स्पेषु नत्माधनेषु श्रेष्ठः । सके । सू पाङ्ग न० स्पस्य तत्सस्कारकममुपकरणम् । हिौ । सूर पु० सवनि मेरयति कर्मणि लोकान् सूक्रन् । स्वर्थे', अर्कवृक्ष च । सूर-क । पण्डिते । स रण पु० सूर ल्युट । शू रणे (ोल) । सूरत वि० सु+रम-क्त ट० | दयालो । स रसूत पु० ६त | अरणे, गरुड़ायजे । सूरि पु० खू-क्रिन् । सू ये", अपक्ष, यादवभेटे, पशिडते च 'मदा ___ पश्यन्ति सूरय' इति श्रुतिः राजसघ ये स्त्री० ङोप । स रिन् पु• मूर-णिनि । पण्डिते । अघोपदेश त्याम्न षः । मक्ष (क्षर) अनादरे भ्वा० प०सक सेट । सूक्षय )ति असूी (ति) सः (य)ख न• स चा-य) ल्युट । अनादरे । सू 4 पु० न० 1 शूर्प ट० शयमः । शू प शहार्थे । [गरि.न्याम् । स पंगाखा ली. शूर्प एव नखा असाः पृ० शख घ: गुखम् । रावणसूम स्त्री० शामिनटशस्य सः । शर्मि शब्दार्थे वा डीप । स य पु० सृ-क्यप नि० दोघे श । दिवाकरे, अर्क , दानवभेदे च । स यकान्त पु० सूर्य स कान्तः प्रियः । स्फटिक मणौ सूर्य सम्मान यत्राग्निसमावस्तसिन मणौ च (प्रातसी) । स व्यग्रहण न० स र्यस्य राहणा तदाक्रान्त मच्चायया ग्रहणमा क्रम हणम् । ज्योतिषोले रामविटामिछायया सर्य मण्डलस्य आक्रमण रहो. सासे । स यज प ० स द त् िजायते जन-ङ | निग्रहे, वी, वैवस्वते मनौ, सनीयवानरे च मूर्य पलादयोऽन्यत्र । यमुनायां स्त्री । स र्यभक्त पु० सूर्य स्थ भन्न इव प्रियः । बन्ध का छ । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy