SearchBrowseAboutContactDonate
Page Preview
Page 1240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२२८] वरे च । 'सहस्राक्षः बहसपादि ति पुरुषसूक्तम् । सहस्रपाद पु० सहन पादाः किरणाचरणा वा सन्त्यस्य अच। विष्णो, सूर्ये बहले । . [ ने च । सहस्रमुज पु० सहन बहवो भूजा वस्य । विष्णौ, कार्तवीर्य्यासहस्रमूईन् पुः सहस्र बहवो मानोऽस्य । विष्णौ, सहस्र शीर्षादयोऽप्यत्र । [विष्णौ च । सहस्रवाहु पु० सहन बाहवोऽस्य । वाणासुर, कार्तवीर्थार्जुने, सहस्रवौर्या स्त्री सहस्र बनि वीणवस्थाः । दूर्वायाम् महाश तावञ्चि। सहस्रवेध न० सहस्त्र वहयो वेधा अस्य । चक्रे । सहस्रवेधिन् न० सहस्र विध्यति विध-णिनि ! हिङ्गौ । अम्बु । वेत से, कस्त यांच पु० । सहस्रवेधकर्तरि त्रि० । सहस्त्रशिखर पु० सहस्रबहान शिखराणवस्य । विन्धधपर्वते सहस्त्रा स्त्रो सहस्र बलानि सन्तपस्याः अच। अम्बछायाम् । सहस्रांशु पु० सहस्त्रमंशयो यस्य । सूर्ये ,अच्छे च । सहस्राक्ष पु सहसमक्षोणि यस्य षच समा० । इन्द्र, विष्णौ, ईश्वरेच सहस्रार न महसमारा: कोणा अस्य । शिर स्थिते रुघुम्ना बाडीमध्यस्थे सहस्त्रदलकमले । [पाठीने च । सहस्तिन् पु. सहस्र सैन्यानि सन्त्यस्य दनि । सहस्त्र सैन्य युको ढपादौ सहा स्त्री॰ सहते सह-अच् । मुझप गयी, त कुमार्यो, दण्डोत्पलायां, थिव्यां, शुकुझिण्टंयाम्, रानायां, स्वसंक्षीयां, सर्पकङ्काल्या, मारीपुष्प च । सहाचर पु० सह प्राचरति या+चर-अच् । पीतझिण्याम् । सहाय पु० सह एति इण-अच्च । सहचरे, अनुकुले, 'असावनुको फि सहाय एवेति' कुमारः । [यसमुदाये च । सहायता स्त्री• सहायानां समूहः तभावो वा तत् । साहाये सहासहार पु० सह एकदेव कच्छति दूर गच्छति सौरभेण च च । चाने । हारोहरणं सह हारेण । महाप्रलये। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy