SearchBrowseAboutContactDonate
Page Preview
Page 1239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२२७] सहदेव पु . सह दोयान दिय-अच । माट्रीसते पाण्डयभेदे । बला याम् दगड त्पले, शारिरोषधो च स्त्री• गौ० ङीष । सर्प व्याम्। पीतदण्डोत्पनायाश्च स्त्री• टाप । सहधन्मियो स्त्री सह समानो धोऽत्य त्या इनि । पत्न्याम् सहन न• सह-ल्य ट । क्षमा यां, तितिक्षायाम् शीतोष्णादिहन्ध धर्म सहने । सह-युच । सहिशो, क्षमाशीले च लि। सहपान न० सइ पानम् । एकत्र मद्यादिपाने । सहभाविन् वि० सह भवति भ-चिनि । सहाये । सहभोजन न० सह एकल भोजनम् । एकत्रस्थानाशनादौ । सहमरण न० सह तेन पत्या सह एकचितारोहणेन मरणम् । - हतपतिचितारोहणेन तत्महितमरणे । सहरसा रखो. सह रसेन | सुगपणम् । रसान्विते त्रि० । सहम न० सह-असि । बले, ज्योतिष च मार्गशीर्षे मासे पु० ॥ - 'सहसा सहसा सतपथरिति' माघः ।। सहप्ता अव्यः स ह सो-डा। हठादि यर्थे, अकलादित्वर्थे च । सहस्य पु म हसे बलाय हितः यत् । पौघमासे ।। सहस्त्र न. सनानं हसति हस र । दशशतसझवायां, वहुसङ्ख्यायां, तत्मयान्विते च । [दयोऽप्यता सहस्रकर पु• सहन कराः किरणा अस्य । सर्थे सहसकिरणासहस्रकाण्डा स्ती० सहसं काण्डा यखाः । श्वेतदूर्यायाम् । सहस्र इंष्ट्र पु०सहन बड़सया दंष्ट्रा अस्य । पाठीनमत्स्ये (वोयाल) सहस्रनिन् पु० सहन दंष्ट्राः सन्नवस्य इनि | पाठीनमत्स्ये सहस्त्रधारा स्ती० स इन युरिणता धारा । देवतास्नानार्थ बड़च्छिद्र यन्त्र नहतबड़जल दिवारायाम् । सहस्त्रनयन पु०सहस्र नयनान्यस्य । इन्द्र । सहस्रनेत्रादयोऽन्यत्र । सहस्त्रपत्र न. सहस्त्र बनयकानि पत्राणि यस्य । पझे सहस्र पदियोऽयत्र । सहस्राद् पु० सहन बहवः पादा अस्य पाद्भावः । विष्णौ, परमे For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy