________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२२५]
सलिल न सस्त-दलच् । जले सलिल कुन्तल पु. सखिलस्य कुन्तल इय । शैवाले । सलिलराशि पु०६१० । समुद्रे सलिलनिध्यादयोऽप्यन । सलिलेन्धन पु० सलिलमिन्वनमिव दाह्य यस्य । बाडवानले । सलको स्वी• शल- बुन् लाच ४० गौरा० डीष । शल्लक्याम् । सब पु० सूयते स्तू-अप । यज्ञ, सन्ताने च | अच्। सूर्ये', अर्को च सवन न० सु ल्युट । यनाङ्ग माने, सोमनिष्पादनव्यापारे, सोमपाने, यज्ञ, सोमनिष्पीडने, प्रसवे च ।
[इति रघुः । सवयम विममान वयो यस्य समानस्य सः । वयसेघ“मत्रयो मिरन्वित'' सवर्ण F० समानोवणौँ यस्य । तुलारूपे, एकजात्याश्रये यथाविप्रस्य वि
प्रजातिः क्षत्रियस्य चलियज़ातिः | “तल्यास्य प्रयत्न सवर्णमिति व्याकरणोक्त स्थान प्रयत्नाभ्यां तुल्यवर्णे च यथा ककारस्य स्थानेन तुल्यो गकारादिः, प्रयत्न साम्यन चकारस्य ककारादिः जकारस्य सकारः सकारस्य षकारः 'हकारस्य वर्गीय चतुथीं वर्णः । सह वर्णेन
वर्णसहिते लि. 'सवहा स्त्री सह वहेन । बितायाम् । सवासस वि स ह वासमा | वस्त्रत्यागविलम्बस्याक्षसे वेगवति सविकल्पक न० सह-विकल्प न कप । वेदान्तोको ज्ञान यभेदादिकल्प
नामहिते ध्यानभेदे, न्यायोको एकमिन् धर्मिण्यपरसंसर्गावगा• हिनि ज्ञानभेदे च । सविकाश वि०सह विकाशेन । प्रफुल्ल , विकशिते, असङ्कोचे च शविर पु. सू-टच | जमत्स्रष्टरि परमेश्वरे 'तत् सवितुर्वरेण्य, मिति श्रुतिः स ये च ।
[सूक्ष्म साक्षिणी, इति नैषधम् । सविध त्रि• सह विध्यति विध-क सहस्य सः । निबट 'मविध्य ऽपि न सविस्मय त्रि. सह विस्मयेन । विस्मयापन्ने । सवेश वि• विशत्यत्र वेशोदेशः सह वेशेन । निकट , वेवान्विते च सव्य नि स +प्रेरणे यत् । वामे दक्षिणे, प्रतिकूते च विष्णौ पु.
For Private And Personal Use Only