________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२२४ ]
सर्वसह पु॰ सर्य' सहते अच् । गुग्ग ुलौ | सर्व सहिष्णौलि
सर्वसिद्धि पु० सर्वोष सिद्धिरस्मात् । श्रीफले । सकतसाधने लि
C
सर्वस्व नः कः । सकलधने ।
इ
सर्वस्वदक्षिण पु० सर्व दक्षिणायन । विश्वजिम्नामक यागभेदे
1
सर्वहित म० सर्वेषां हितम् | मरिचे ५० | सहित हेतौ वि' | अर्वाङ्गीण त्रि• सङ्गाणि व्याप्नोति ख । सर्वावव्यापके " सर्वाङ्गीचे [ दुर्गायाम् ।
तरुवचे" इति भट्टिः |
सर्वाणी स्वी० सर्वेभ्य श्रानयति मोक्षं ग्रा-नी- पूर्वपदादिति णत्वम् । सर्वानुकारिणो स्त्री० सर्व मनुकरोति अनु+ल पिनि । शालपर्णांम् । सर्वानुभूति स्त्री०सर्वे भूनिर्यत्र । श्वेतत्तायाम् तत्त्वज्ञानिनि त्रि सर्वानभोजिन् लि० सर्वेषामवानि वा भुङ भुज-चिनि ।
सर्वाच्च के !
Acharya Shri Kailassagarsuri Gyanmandir
सर्वान्नोन लि० सर्वेषामन्नं सर्वमन्न वा भुङ्क्ते स । सर्वान भक्त के सर्वाभिसन्धिन् पु० सर्वत्र व्याचरणे अभिमन्वास्तस्य इनि 1 सर्वा समिति जने । [ सैन्यसन्नाहेन युद्धयात्राभेदे |
सर्वाभिसार पु० भित्रियते श्रत्र व्यभि +स्ट वञ् ६त॰ | चतुरङ्गसर्वार्थसिद्ध पु॰ सर्वेषु व्यर्थेषु सिद्धः । बूजे सकलाभीष्टसिद्धिमति लिए सर्वात पु० सर्वमहः टच् समा? ड्रादेशः सत्वम् । सकलदिने सर्व्वव पु० सर्वेषां चतुरङ्गसैन्यानामोघो वृन्दमभिसारो यत्र थ्योघोभूतसर्वस'न्याभिसारे कर्म० । सर्व्व डालवेगे |
सर्वोषधि स्त्रो० कर्म । " कुष्ठमांसी हरिद्राभिर्व चाशैलेयचन्दनैः । सुराः चन्हमकर्पूरर्मुस्तः ः स्वाषधिः स्मृतः इत्यक्त े कुष्ठादिद्रव्यवर्गे । साधिगण पु० सर्व सामोषधीनां गणः । मुरामांसी वचाकुष्ठ
तः,
लेथ रजनीद्वयम् । गठीचम्पकस्तञ्च सर्वौषधि गणः त्यु द्रव्यगणे |
6
सर्षप पु०ट-अप क च । (मरिया) सस्यभेदे ।
[ तैलभेदे समवेत न० सर्वस्य हे सर्षप त्रहार्थे तलच । सर्षपने हरूप
सन्त ज. सब अच । जले
J
For Private And Personal Use Only