SearchBrowseAboutContactDonate
Page Preview
Page 1222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 20 ] समुत्सुक त्रिः सम्यगुत्यु कः प्रा० । कात्यन्तोत्यु के इष्टवस्तुबाभाय त्वरा न्विते । Acharya Shri Kailassagarsuri Gyanmandir समुत्सृष्ट ति सम्+उदु+सृज-क्त । सम्यक त्यक्त । समुत्सेध पु० सम्+उद् + विध- घञ् । व्यत्य, खतौ, कातिस्फीततायाञ्च । कूपादेरुज तजलादौ | समुदत लि० सम् + उद् +अन्च क्त समुदय पु० सम्+उद् + ण काच । समूहे, युद्ध, सह मे, दिवस च ज्योतिषोक्त लग्न न० । वजन्तः समू हे पु० । समुदाचार पु•सम् + उद् +या+चर घञ । ग्रभिप्राये, ममप्रगाचारे च सम ुदित लि० सम्+उद् + क्त । प्राप्तसंहतौ पदार्थे, सम् +त्रद-कमक्ति । समयक कथिते । समुदीरण न. सम्+उद्+ईर-ल्युट् । समप्रकथने । समुदीरित वि० सम्+उद् + ईर-क्त । सम्यक्कथिते । समुद्र प·सम् + उद्+ गम-ड | सम्प ुटको सम्प ुटाकारेण स षकारक पदार्थे | स्वार्थे कन् तव । • सम ुद्रम प ु॰ सम्+उ+गम घञ ्मन बृद्धिः । ऊर्द्धगतौ, समुद्भवे च समहीत वि० सम् +उदु+रौ-क । उच्च ग ટ્ समुङ्गोर्ण त्रि॰ सम्+उद्+ ग्टत । यमिते, उत्तोलिते कथिते च समुद्दिष्ट वि० समग्रक् उद्दिष्टम् उद् + दिश-क्त | समगुद्द शवति पदार्थे ‘तत्सम ुद्दिष्ट ं कम्मति स ंक्षिप्तसारः | सम ुद्देश समग्र उद्देशः उद् + दिश-घञ् । समप्रनभिसभ्वौ । ममुद्दत लि० सम्+उदहन-क्त । अत्यन्त प्रगल्भे, व्यत्यन्नाविनीते, समुगीर्णे च । समुद्धरण न॰ सम्+उद्+हृ-ल्युट् । उत्तोलने कुराहेर्जलोचयने, भुनानस्य त्रमने, उन्मूलने च । कर्माणि ल्युट् । वाले-नादौ, सन्मूलिते च । • [उन्मजिते च । समद्दत लि० सम् + उद्+हृक्त | अपनीते, वान्ले, उत्त सम ुद्दत्त, लि० सम् + उद्+हृ-तृच् । } वमनकारिणि उन्मूलयि . तर, उत्थापके, हृद्रव्यस्य मुनरादानकर्त्तरि च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy