________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ 20 ]
समुत्सुक त्रिः सम्यगुत्यु कः प्रा० । कात्यन्तोत्यु के इष्टवस्तुबाभाय त्वरा
न्विते ।
Acharya Shri Kailassagarsuri Gyanmandir
समुत्सृष्ट ति सम्+उदु+सृज-क्त । सम्यक त्यक्त ।
समुत्सेध पु० सम्+उद् + विध- घञ् । व्यत्य, खतौ, कातिस्फीततायाञ्च । कूपादेरुज तजलादौ |
समुदत लि० सम् + उद् +अन्च क्त समुदय पु० सम्+उद् + ण काच ।
समूहे, युद्ध, सह मे, दिवस च ज्योतिषोक्त लग्न न० । वजन्तः समू हे पु० ।
समुदाचार पु•सम् + उद् +या+चर घञ । ग्रभिप्राये, ममप्रगाचारे च सम ुदित लि० सम्+उद् + क्त । प्राप्तसंहतौ पदार्थे, सम् +त्रद-कमक्ति । समयक कथिते ।
समुदीरण न. सम्+उद्+ईर-ल्युट् । समप्रकथने । समुदीरित वि० सम्+उद् + ईर-क्त । सम्यक्कथिते ।
समुद्र प·सम् + उद्+ गम-ड | सम्प ुटको सम्प ुटाकारेण स षकारक पदार्थे | स्वार्थे कन् तव ।
•
सम ुद्रम प ु॰ सम्+उ+गम घञ ्मन बृद्धिः । ऊर्द्धगतौ, समुद्भवे च समहीत वि० सम् +उदु+रौ-क । उच्च ग
ટ્
समुङ्गोर्ण त्रि॰ सम्+उद्+ ग्टत । यमिते, उत्तोलिते कथिते च समुद्दिष्ट वि० समग्रक् उद्दिष्टम् उद् + दिश-क्त | समगुद्द शवति
पदार्थे ‘तत्सम ुद्दिष्ट ं कम्मति स ंक्षिप्तसारः |
सम ुद्देश समग्र उद्देशः उद् + दिश-घञ् । समप्रनभिसभ्वौ ।
ममुद्दत लि० सम्+उदहन-क्त । अत्यन्त प्रगल्भे, व्यत्यन्नाविनीते, समुगीर्णे च ।
समुद्धरण न॰ सम्+उद्+हृ-ल्युट् । उत्तोलने कुराहेर्जलोचयने, भुनानस्य त्रमने, उन्मूलने च । कर्माणि ल्युट् । वाले-नादौ,
सन्मूलिते च ।
•
[उन्मजिते च ।
समद्दत लि० सम् + उद्+हृक्त | अपनीते, वान्ले, उत्त
सम ुद्दत्त, लि० सम् + उद्+हृ-तृच् । } वमनकारिणि उन्मूलयि
.
तर, उत्थापके, हृद्रव्यस्य मुनरादानकर्त्तरि च ।
For Private And Personal Use Only