SearchBrowseAboutContactDonate
Page Preview
Page 1221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १२०८ ] दश्च गच्छतीत्यत्र देवदत्तयज्ञदत्तयोः परस्परसापेक्षताभावेऽपि एकचित् गमने नान्वयः । तद्दाचकच प्रायेण चकारः कचित् तथादिशब्दोऽपि । समुचित त्रिः सम् + उ +चित । कृतसमुच्चये "समुचितफरा कामनाना'मिति विधिस्खरू मे गदाधरः । समुच्च (चा) र पु० सम् + उदु+चर अप् घञ् वा । सम्यगुच्चारणें, सस्यकत्यागे च । - । [ध च । समुच्छेद पु० सम् + उ + छिद चञ् । समुच्छ्र (च्छा)य पु०सम्+उद् + श्रि अच् घञ वा । श्रत्युद्वतौ विरोधे समुच्छित लि० सम् + उ + श्रित । यते । > समुच्छलित लि० सम्यक् + उच्च लितम् सम् + उद्+श्वल्-त । समन्तात् विस्तीर्णे (कलापि) (समुच्छ सितविभ्रमागतिरिति काव्य म० |[च a 쇠 २ समुच्छ्रसित त्रिःसम्+उद्+श्वख क्त । समग्रगुच्छ्वासयुक्त प्रत्य ुज्जीविते समुच्छास पु० सम्+दु+वस-घञ । मुखनासिकाभ्यां प्राण वायो पारे । समुज्झितलिः सम् + उज्झत त्यक्तते । [समगुहमने च । समुत्कम पु० सम् + उद् +क्रम - वञ म वृद्धिः । कई गमने, समुत्कोश पु०समयक् उत्क्रोशति उच्च ः शब्दायते सम् + उ + क्रशव्यश्च । कुररीबिहगे । भावे घञ् । व्यत्य समुत्य वि. समप्रगुत्तिष्ठति सम् + उद् + स्था त सख थः । सम्प्रयुत्पन्न | समुत्थान न० सम्+उदु+स्था करणे ल्युट् सस्य यः । समुद्योगे, त्यचः शब्द । Acharya Shri Kailassagarsuri Gyanmandir ܬ लोलने च । समुत्पत्ति स्त्री० सम्+उद् पद क्तिन् । सङ्ग । समुत्पन्न लि.सम् + उदु+पद-क्त समुद्भूते । For Private And Personal Use Only सम् ुत्पाट पु॰ सम्+उद्+पट घञं । उन्मूलीकरणे । समुत्पाटित लि॰ सम्+उद-चु-पट-क्त 1 उन्मूलीकृते । समुत्पिञ्ज वि० सम् + उद् + पिश्झ बच । यत्याकुले | व्याकुलसैन्ये ५० समुत्सर्ग ५० समग्रक उत्सर्गः । रुक्+ष्टु+सृज—घञ् । चकाकत्यागे
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy