________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १११० ]
शल्ल न० शब अच । त्वचि, भेके पु० | स्वार्थ कन् त्वचि म. शण
प.. । (सजारु) पक्षिभेदे स्त्री गौ० डीप । शल्लकद्रव पु० शल्लकोद्रव इव स्वादुः । सिके । शल्व शल-व | शालुदेशे। शव विकारे गतौ च भ्वा०पर० स०सेट । शवति-अशावीत्-अशवीत् शव प० न० । शव-अच्। मतदेहे गतप्राणे देहे | जले न० | शवकाम्य पु० शय काम्यात शव+काम्यच । कुक्करे । शवयान न० शववाह्य यानम् । मृतदेहवाहनार्थे तल्पे । शवर न० शव-अरन् । न च्छ जातिभेदे । पानीये, शिवे च पु. सत्
पत्त्या स्त्री. डीप । शवरथ प. शववाहनार्थ रथः । शववाहनार्थे याने । शवरलोध्र पु० शवरप्रियः लोधः। श्वेतलोधे । शवरालय पु. ६त । शवरावासस्थाने । शयल पु० शव-पलन् । क' रबर्णे तद्दति नि । तहर्णवत्यां धेनौ स्ती। शश प्लुतगतौ भा०पर० स० सेट् । शशति । अशाशोत्-अशशीत् । शश पु. शश-अच् । मृगभेदे (खरगोश) खार्थे कन् । तत्रैव । शशधर पु• शश मगभेद धरति -अच । चन्द्र, कर्पूरे च शशदादयोऽप्यत्र ।
[ योऽप्यन शशलाञ्छन पु• शशः मृग दो लाञ्छन यस्य चन्द्र, शशाबादशशविन्टु पु• राजभे दे, विष्णौ च । शशिम्बिका स्ती शर्श शिम्बीतया कायति के-क । जीवन्नप्राम सशस्थली स्ती० शशवासयोगघा स्थली । अनर्वे द्याम् देशभ दे शशाण्ड लि पु • अडि-उलि ६त० । कर्क टीभेदे । शशाद पु. शशमन्ति अद-अण् । श्ये नविहगे, ल्यु । तलव । शशिकला स्ती• ६त | चन्द्रस्व षोड़शभागे । शशिकान्त न० शशी कान्तो यस्य । कुसुदे । चन्द्रकान्तमणौ पु० शशिन पु• शशोऽस्तास्य इनि । चन्द्रे । शशिप्रभ न• शशिमा प्रभा यस्य । कुमुदे ६त ज्योत्स्ना यान् ।
For Private And Personal Use Only