SearchBrowseAboutContactDonate
Page Preview
Page 1121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [११.८ ] शव्यांणी स्तो० शवस्य पत्नी डीप आनुक् च । भवान्याम् शल चालने भ्वा पा सक सेट । शलते अशलिष्ट । शन्न गतौ भ्वा• पर• सक० सेट ज्वलादि० । शलति अशालीत् । शल श्लाघायां चु० प्रा०सक सेट । शालयते अशीशलत । शल वेगे भा० पर० स० सेट् । शलति अशालीत् । शल न. शल अच् । शनकोलोम्नि (सजारकांटा) शलभ पु० शल-अभच । कीटभेदे पतङ्गे। शलन्ल नः स्त्री० शल कलच् । शलकीलोम्नि (माजारकोटा) स्त्रीले गौ० डीघ । शलाका स्त्री० शल-आकन् । शल्ये, मदनच्छे (मयना) शारिकायां, शल्लक्याम्, शरे, बाले ख्यतलिकायां, अस्थि च । शलाकापरि अव्य. अव्ययी शलाकासाधनक्रीड़ायां पराजये शलाट त्रि० भाल याटु । अपक्रफले मूलभेदे । विल्वे च पु० । शलालु पु० शल अालु च । सुगन्धिद्रव्यभन्दे । शलालक त्रि. शलालना क्रीत कन् । शलालद्रव्येण क्रीते पदार्थ शल्क न. शन क कस्य नेत्त्वम् | खण्डे , वृक्षवलकले, मत्मप्रवचि छ ( स)। शल्कल न० शल कलन् कस्य नेत्वम् । मत्स्यवल कले, वृक्ष त्वचिच शलकलिन पु० शल कलमस्त्यस्य सनि । मत्स्ये। शल्किन् पु० शल कम त्यस्य दूनि । मत्स्ये । शलभ प्रशंसा पां वा यासक सेट । शल्भते अशभिष्ट । श(शा)न्नमलि पु० गल-मलच स्वार्थ इन् इज या । शान्मलित के (शि उल)। शान्तमलि स्त्री० शल-मलिन् स्वार्थ इज वा डीप ! (शितल कृती शला न० शल- यत् । वाणे, तोमरे, वेडे, वंशकविकायां कीलके छ शलाक पु• शल्यरव कायति के-क । मदनच्छे (मयना) शल्यलोमन् न० शल्यमिव लोम | शल्लकीलोम्नि । शल्ल गती वा० पर सक सेट । मल्लति अशलीत् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy