SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... २३ ... मणहरतित्थयरभासियामयवढिउच्छाहो बालं ठविऊण पव्वइओ। पुत्तं रज्जे -वसुदेवहिंडी, भा० १ ( भावनगर १९३०), पृ० १७-२०. ८. सागडियस्स उदंतं । अस्थि कोइ कम्हिइ गामेल्लओ गहवई परिवसइ । सो य अन्नया कयाई सगडं धण्णभरियं काऊणं, सगडे य तित्तिरि पंजरगयं बंधित्ता पट्ठिओ नयरं । नयरगओ य गंधियपुत्तेहिं दीसइ । सो य तेहिं पुच्छिओ ‘किं एयं ते पंजरए' त्ति । तेण लवियं 'तित्तिरि' त्ति । तओ तेहिं लावयं किं इमा सगडतित्तिरी विकायइ' । तेण लवियं ' आमं, विकायइ ' । तेहिं भणिओ 'कित्तिएण लब्भइ ' । सागडिएण भणियं 'काहावणेणं' ति । तओ तेहिं काहावणो दिण्णो, सगडं तित्तिरं च घेत्तुं पयत्ता । तओ तेण सागडिएणं भण्णइ ' कीस एयं सगडं नेह ' त्ति । तेहिं भणियं 'मोल्लेण लइययं' ति । तओ ताणं ववहारो जाओ , जिओ सो सागडिओ , हिओ य से सगडो तित्तिरीए समं । सो सागडिओ हियसगडोवगरणो जोगखेमनिमित्तं आणिएल्लियं बइल्लं घेत्तूणं विक्कोसमाणो गंतुं पयत्तो, अन्नेण कुलपुत्तएणं दीसइ, पुच्छिओ य ‘कीस विकासास' । तेण लवियं ' सामि, एवं च एवं च अइसंधिओ हं' । तओ तेण साणुकंपेण भणिओ ' वच्च ताणं चेव गेहं , एवं च एवं च भणाहि' त्ति । तओ सो For Private And Personal Use Only
SR No.020665
Book TitleSelections in Arddhamagadhi For SSC Examinations
Original Sutra AuthorN/A
AuthorVenus Book Stall
PublisherVenus Book Stall
Publication Year1954
Total Pages50
LanguageEnglish
ClassificationBook_English
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy