SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ... २२ ... संठविओ, पुत्तमणुसरंतो अंधो जाओ। रिसीहि साणुकंपेहिं कयफलसंविभागो तत्थेव आसमे निवसइ । गएसु य बारससु वासेसु कुमारो अद्धरत्ते पडिबुद्धो पियरं चिंतेउमारद्धो । 'किह मन्ने ताओ मया निग्विणेण विरहिओ अच्छइ' त्ति पियदसणसमूसुगो पसनचंदसमी गंतूण पायवडिओ विण्णवेइ 'देव, विसज्जेह मं, उत्कंठिओ हं तायस्स। तेण भणिओ 'समगं वञ्चामो' | गया य आसमपयं, निवेइयं च रिसिणो 'पसन्नचंदो पणमइ ' त्ति । चलणावगओ य णेण पाणिणा परामुट्ठो 'पुत्त, निरामओ सि' त्ति । वक्कलचीरि पुण अवयासिय चिरकालधरियं से बाहं मुयंतस्स उम्मिल्लाणि नयणाणि, पस्सइ य दो वि जणे परमतुट्ठो, पुच्छइ य सम्बकालकुसलं । वक्कल वीरी य कुमारो अइगओ उडयं, 'पस्लामि ताव तायस्स भंडयं अपेहिज्जमाणं केरिसं जायं ति। तं च उत्तरीयंतेण पडिलेहिउमारद्धो जई विव पायकेसरियाए । 'कत्थ मण्णे मया एरिसं करणं कयपुवं' ति विविहमणुसरंतस्स तयावरणखएण जायं जाईसरणं । सुमरइ तं देवमाणुसभवे य सामण्णं पुराकयं, संभरिऊण वेरग्गमग्गमोइण्णो विसुज्झमाणपरिणामो य केवली जाओ निग्गओ य । पकहिओ य धम्मं जिणप्पणीयं पिउणो पसन्नचंदस्स य रणो। ते दो वि लद्धसम्मत्ता पणया सिरेहिं केवलिणो ‘सुठ्ठ ते दंसिओ मग्गो' त्ति । वक्कलचीरी पत्तेयबुद्धो गओ पियरं गहेऊण महावीरवद्धमाणसामिणो पासं । पसन्नचंदो नियगपुरं । जिणो य भयवं सगणो विहरमाणो पोयणपुरे मणोरमे उज्जाणे समोसरिओ । पसन्नचंदो वकलचीरिवयणजणियवेरग्गो परम For Private And Personal Use Only
SR No.020665
Book TitleSelections in Arddhamagadhi For SSC Examinations
Original Sutra AuthorN/A
AuthorVenus Book Stall
PublisherVenus Book Stall
Publication Year1954
Total Pages50
LanguageEnglish
ClassificationBook_English
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy