SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री पूर्वाचार्यविरचितः व्याख्या-श्रीसुधर्मखामी श्रीमहावीरस्य पञ्चमो गणधरः सकलसंघस्य सुख दिशतु । यत्तदोनित्याभिसम्बन्धात् स कः ? अस्य श्रीवर्धमानतीर्थाधिपेन तीर्थ सम्यक्-भव्यरीत्या समर्पितम् ॥२४॥ अथ ये जिनशासनानुकूला अन्येऽपि ये देवास्तान् स्मरन्नाह-- पयईए भदया जे, भद्दाणि दिसंतु सयलसंघस्स। इयरसुरा विहु सम्मं, जिणगणहरकहियकारिस्स ॥२५॥ व्याख्या-इतरसुरा अपि, 'हुः पादपूरणे अन्ये अपि देवा जिनशासनानुकूलाः। जिनगणधरकथितकारिणः भद्राणि कल्याणानि दिशन्तु । किंविशिष्टा इतरसुराः ? प्रकृत्या भद्रका ऋजवः । जिनैस्तीर्थकरैर्गणधरैश्च यः कथितः प्ररूपितो मार्गस्तस्य कारिणः। एता गाथा मया प्रायः संस्कारमात्रेण व्याख्याताः । आसु गाथासु गूढमंत्रामायो वृद्धराम्नायाभावान्न दर्शितः, ततो मयापि न लिखितः, पुनस्तद्विदैर्यथाज्ञानं व्याख्येयम् ॥२५॥ अथ अमुं स्तवं उपसंहरन् पठनफलं च दर्शयन्नाह इय जो पढइ तिसंश, दुस्सझं तस्स नत्थि किंपि जए। जिणदत्ताणठिओ सो, सुनिहिअट्ठो सुही होइ ॥२६॥ व्याख्या-इति पूर्वोक्तप्रकारं स्तवं यः कोऽपि पठति त्रिसन्ध्यं प्रभाते मध्याहे सन्ध्यायां च, तस्य दुःसाध्यं किमपि नास्ति जगति लोके येन यत्कार्य वाञ्छितं तस्य तत्कार्य सिद्ध्यतीत्यर्थः । तथा 'जिणदत्ताणठिओ' जिनेन श्रीमहावीरेण दत्ता या आज्ञा तस्यां स्थितः स सुनिष्ठितार्थः सन् सुखी भवति, सुनिष्ठितः अर्थो यस्य स सुनिष्ठितार्थः सिद्धसाध्य इत्यर्थः । अत्र स्तवे प्रान्तगाथायां कविना 'जिनदत्त' इति स्वकीयमामापि संसूचित द्वयर्थत्वात् ॥ तंजयउस्तवस्यैवं वृत्तेः समयसुन्दरः । कर्ताहं विघ्नसंघातं मन्तु देवादयो मम ॥१॥ ॥इति तंजयउस्मरणवृत्तिः सम्पूर्णा ॥४॥ चमः स्तवः। मयरहिअनामसंस्तववृत्तिं विदधाति साम्प्रतं सम्यक् । गणिसमयसुन्दरः श्रीगुरुभक्त्या भूरिलाभकृते ॥१॥ श्रीस्तंभनकपार्श्वनाथमूर्तिप्रकटनविरुदधारकाः नवांगीवृत्तिकारकाः श्रीअभयदेवसूरयो जाताः, तत्पट्टे च क्रियाकठोराः पिण्डविशुद्धिप्रमुखग्रन्थकर्तारः श्रीजिनवल्लभसूरयोऽभूवन् । तत्पट्टे श्रीजिनदत्तसूरयः परं कीदृशाः ।। यैः श्रीउज्जयिनीनगरे महाकालप्रासादे भारपट्टमध्ये श्रीसिद्धसेनदिवाकरेण नानाप्रकाराम्नायमयं पुस्तकं कालहानि ज्ञात्वा स्थापितमभूत् , तत्पुस्तकं ज्ञानादिगुणरंजितश्रीशासनदेवताज्ञापितं सत् निष्काशितम् , पुनर्यै ओसियानगरे लक्षश्रावकाः प्रतिबोधिताः। पुनयः पञ्चदशशतसाधवः सहस्रसाध्व्यश्च दीक्षिताः । इत्याद्यवदातवन्तः सातिशया अन्यदा साधुविहारेण विहरन्तः रोगादिभिः पीड़ितं जनं दृष्ट्वा करुणां प्रपन्नाः, ततः श्रीसंघस्य श्रेयोऽर्थ रोगादिपीडितजनानामुपकारार्थ च महाप्रभावमयं 'मयरहिअं' नाम सुगुरुजनपारतंत्र्यस्तवनरूपं स्मरणं पञ्चमं चक्रुः । तत्र प्रथमगाथायां स्तवप्रतिज्ञां कृतवन्तः, तथाहि-- मयरहि गुणगणरयणसायरं सायरं पणमिऊण । सुगुरुजणपारतंत, उयहि व्व थुणामि तं घेव ॥१॥ व्याख्या-अहमिति शेषः । 'सुगुरुजणपारतंतं थुणामि' । गुरवः सामान्याचार्याः तेषां मध्ये शोभना गुरवः सुगुरवो युगमनात्वेन विख्याताः अमें वक्ष्यमाणाः श्रीसुधर्मस्वामिप्रभुखाः, तेषां जनः समूहः, तस्य पारत For Private And Personal Use Only
SR No.020658
Book TitleSaptasmaran Stava
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy