SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८ श्रीसामाचारी समाभित-श्रीसप्तपदी शास्त्रम् . नागराः इयमत्र भाषना शब्दादयो हि सुप्तानां संयतानां नाप्रबहिषदप्रतिहतशक्तयो भवन्ति, कर्मबन्धाभावकारणस्याप्रमादस्य तदानीं तेषामभावात् , कर्मबन्धकारणं भवन्तीत्यर्थः । द्वितीयसूत्रभावना तु जागराणां शब्दादयः सुप्ता इष सुप्ताः भस्मच्छन्नामिषत् प्रतिहतशक्तयो भवन्ति, कर्मबन्धकारणस्य प्रमादस्य तदानीं तेषामभावात , कर्मबन्धकारणं न भवन्तीत्यर्थः।) श्री भगवतीसूत्रे ५ शतके ४ उद्देशके "छउमत्थे णं भंते ! मणूसे निहाएज्ज वा पयलाएज वा!, हंता निदाएज वा पयलाएज्ज वा." (वृत्तिः-'छउमत्थे' त्यादि, 'णिहापजवत्ति निद्रासुखप्रतिबोधलक्षणां कुर्यात निद्रायेत 'पयलाएज्जय'त्ति प्रचलाम्-ऊर्द्धस्थितनिद्राकरणलक्षणां कुर्यात् प्रचलायेत् ॥ ) श्री भगवत्या १२ शतके २ उद्देशके-जयन्ती श्राविका प्रश्नाधिकारे उत्तरदानं " अत्थेगतियाणं जीवाणं जागरियत्तं साहू, से केणहेण भंते ! एवं बुच्चइ अत्थेगइयाणं जाव साहू ?, जयंती ! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति एएसि णं जीवाणं जागरियत्तं साहू, एएणं जीवा जागरा समाणा बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियावणियाए बटुंति, तेणं जीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा बहूहि धम्मियाहिं संजोयणाहिं संजोएचारो भवंति, एएणं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरहत्तारो भवंति, एएसिणं जीवाणं . For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy