SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. ६७ कथयितेति शोलार्थिकस्तृन् तेन द्वितीया न विरुद्धेति, 'विवेकेनेति अशुद्धादित्यागेन 'बिउस्सग्गेणं' ति कायव्युत्सर्गेण पूर्वरात्रश्च - रात्रेः पूर्वो भागो अपररात्रश्च - रात्रेरपरो भागः तावेव कालः स एव समय: - अवसरो जागरिकायाः पूर्वरा www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पररात्रकालसमयस्तस्मिन कुटुम्ब जागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका निद्राक्षयेण बोधो धर्मजागरिका, भाrप्रत्युपेक्षेत्यर्थी, यथा-" किं कथं किं या सेसं किं कर णिज्जं तवं च न करेमि । पुव्वावरत्तकाले जागरओ भावपडिलेहा ॥१॥ " इति अथवा " को मम कालो ? किमेयस्स उचियं ! असारा विसया नियमगामिणो विरसावसाणा भोसणो मच्च ॥ १ ॥ " इत्यादिरूपा विभक्तिपरिणामात् तया जागरिता जागरको भवति, अथवा धर्म्मजागरिकां जागरिताकर्त्तेति द्रष्टव्यमिति तथा प्रगता असवः उच्छ्रासादयः प्राणा यस्मात् स प्रासुको निज्जीवस्तस्य एष्यते - गवेष्यते उगमादिदोषरहितयेत्येषणीयः- कल्प्यस्तस्य उञ्छयते - अल्पाल्पतया गृह्यत इत्युञ्छो भक्तपानादिस्तस्य समुदाने भिक्षणे याश्चायां भवः सामुदानिकः तस्य नो सम्यग्गवेषयिता-अन्वेष्टा भवति, इत्येवंप्रकारैः- एतैरनन्तरोदितैरित्यादि निगमनम् एतद्विप 1 2 - सूत्रं कण्ठ्यं । ) श्री स्थानांगे ५ अध्ययन० २ उद्देशके GRAMS , " संजतमणुस्साणं मुत्ताणं पंच जागरा पं० तं०- सद्दा जाव फासा, संजतमणुस्साणं जागराणं पंच सत्ता पं० तं०सद्दा जाव फासा । " For Private And Personal Use Only ? ( वृत्ति: - संजये 'त्यादि 'संयतमनुष्याणां ' साधूनां 'सुप्तानां' निद्रावतां जाग्रतीति जागराः - असुप्ता जागरा इत्र
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy