SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६ श्रीसामाचारी समाश्रितं - श्रीसप्तपदी शास्त्रम् . चतुरङ्गलमचित्तीभूत्ते 'नासन्ने' ग्रामारामादेर्दूरवर्त्तिनि 'विलवर्जिते ' मूषकादिरम्धरहिते वसप्राणाश्च द्वीन्द्रियादयो बीजानि च शाल्यादीनि सकले केन्द्रियोपलक्षणमेतत् तैस्तत्रस्थैरागन्तुकैश्च रहितं षर्जितं त्रसप्राणवीजरहितं तस्मिम्, स्थण्डिल इति शेषः, 'उच्चारादीनि' उत्तरूपाणि 'व्युत्सृजेत' परिष्ठापयेत् । ) 2 इति श्री उत्तराध्ययनवचनात् । अयं भावः श्री आवश्यकवृत्तौ ॥ मूल-उदीणाभिमुो होऊं, दिवसे रत्तीइ दाहिणाभिहो । उच्चारं पासवणं, परिठविज्जा जयं साहू ||७२ || पत्ताई पोरिसीए, तुरियाई समुट्ठिऊण वंदिता । दाऊण खमासगणं, पडिपुन्ना पोरिसी भणइ ॥ ७३ ॥ एवं मृणित्तु सव्वे दुखमासमणे दिही दाऊणं । संदिसह निक्खिवामि, कुणंति स सभंड निक्खेवं ॥९४॥ वंदित्तु विणयपुत्र, पच्छा साहू कुणंति सज्झायं । बाहिर संगपवि, कालियमुक्का लियै वावि ॥ ७५ ॥ यतः (श्री उत्तराध्ययन २६ अध्ययने ) - "उत्थीए पोरिसीए, निक्खिवित्ताण भाषणं । सज्झायं च तओ कुज्जा, सवभावविभावणं ॥३६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9 ( वृत्तिः - इत्थं बिहृत्योपाश्रयं चागत्य गुर्वालोचनादिपुरस्सरं भोजनादि कृत्वा यत्कुर्यात्तदाह- चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्वकं बध्वा भाजनं' पात्रं स्वाध्यायं ततः कुर्यात् सर्वभाषा-जीवादयस्तेषां विभावनं (कं) - प्रकाशकं सर्वभाष विभाषकं पठ्यते च सन्दुक्खत्रिमोक्खणं 'ति प्राग्वत्, ) 37 For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy