SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिति गम्यते, अनचर्यगुप्ति, जिदयाहतो तोच, तथ आचार्य श्री भ्रातृचंद्रसरि ग्रन्थमाळा पुस्तक ५० मुं. ३५ स्वजनादिः कश्चिदुपसर्गमुनिष्क्रमणार्थ करोति, विमादिहैतो; देवादिः, ततस्तस्मिन् सति, उभयत्र तन्निवारणार्थमिति गम्यते, तथा तितिक्षा सहनं तया हेतुभूतया, क विषये इत्याह ब्रह्मचर्यगुप्तिषु, ता हि नान्यथा सोढुं शक्या, तथा 'पाणिदयातबहेउ'ति 'प्राणिदयाहेतो. वर्षादौ निपतत्य. कायादिजीवरक्षायै तपः-चतुर्थादिरूपं तद्धेतोय, तथा शरीरस्य व्यवच्छेदः-परिहारस्तदर्थ च उचितकाले संलेखनामनशमं था कुर्वन , भक्तपानगवेषणं न कुर्यादिति सर्वत्र योज्यं, कारणत्यभावना चामोषां प्राग्वत् , ) मूल-काउण थंडिलाए, सुद्धिं सिद्धंत भासियं तु पुणो । तणडगलउग्गहेणं, उच्चाराई परिठवई ॥७॥ यतः-(श्री उत्तराध्ययने २४ अध्ययने)"अणावायमसंलोए, परस्सऽणुवघाइए । समे अझुसिरे वावि, अचिरकालकयंमि य ॥१७॥ विच्छिन्ने दूरमोगाडे, णासन्ने बिलवज्जिए । तसपाणवीयरहिए, उच्चाराईणि बोसिरे ॥१९॥" (वृत्तिः-शविशेषणपदज्ञानार्थ, तानि यादृशे स्थण्डिले व्युत्सृजेत्तदाह अनापाते असंलोके, कस्य पुनरयमा. पातः संलोकश्चेत्याह- परस्य' स्वपक्षादेः, गमकत्वाचोभयत्र सापेक्षरवेऽपि समासः, उपधातः-संयमात्मप्रवचनबाधात्मको विद्यते यत्र तदुपधातिकं न तथाऽनुपघातिकं तस्मिन् , तथा 'समे' निम्नोन्नतत्वजिते 'अशुषिरे वाऽपि' तृणपर्णाधमाकोणे 'भचिरकालकृते च' दाहादिना स्वल्पकालनिर्वतिते, चिरकालकृते हि पुनः संमूछन्त्येव पृथ्वीकायादयः, 'विस्तीणे' नधन्यतोऽपि हस्तप्रमाणे 'दूरमगादे' जघन्यतोऽप्यधस्ता For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy