SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . मूल-बाहिं उबस्सयाउ, अवगाहाउव भणइ आवस्सियं । निक्खममाणोय सया, निसीहियं कुणइ पविसंतो॥२३॥ काउसग्गं च तवं, सज्झायं किंचि कज्झमन्नं वा । ___ कुणमाणो आपुच्छइ, गुरुति आपुच्छणा तइया ॥२४॥ चिंतिय कझंतरए, अन्नं वा किंचि कज्झमुक्वन्न । तस्स य करणे पुणरवि, पुच्छइ पडिपुच्छणा एसा ॥२५॥ आहार वत्थमाई, दव्वेहि जहक्कम निमंतिज्झा । गुरु साहम्मियवरगं, विणएणं छंदणा एसा ॥२६॥ कथ्थवि किंचिवि क्खलियं,सीसाणं जाणिऊण सुहगुरुणो। धम्मियचोयणपुव्वं, सारंति पुणो निवारंति ॥२७|| इच्छामो हियसिक्ख, सारणकरणेण गुग्गहो अम्हें । विहिउ एवं भणणे, इच्छाकारो भवे एसो ॥२८॥ हा दुहकयं एयं, निर्दिता अप्पणो अणायारं । मिच्छाकारो य भवे, भणंति जं दुकडं मिच्छा ॥२९॥ सज्झायमि निउत्ता, वेयावञ्चमि तहय अन्नंमि । कज्झे गुरूहि सीसा, तहत्ति एवं पवमंत्ति ॥३०॥ दणभुटाणं, अंजलिकरणं च अभिमुहं गमण । रयहरणेणं सद्धि, पायाण पमज्झणं विहिणा ॥३१॥ कंबलि दंडग्गहणं, आसणरयणं च विणयकम्मं च । नवमा सामायारी, गुरुपूआ नामओ भणिया ॥३२॥ गच्छंतरंमि गंतु, नाणहायरियपायमूलंमि । एवतियं कालमहं, चिहिस्सं अंतिए तुम्हें ॥३३॥ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy