SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. १५ यदुक्तं - श्री समवायांगे, नंदी सूत्रे च पाक्षिकसूत्रे च " स सुते स अत्ये सांधे स निज्युत्तिए स संगहिणीए " इति वचनात् ॥ मूल- अंगाणं वित्ती, ठाणे ठाणे परूवियं एयं । मुत्ताणुवाइ सव्वं, तं सव्वं पुत्रसूरीहिं ॥ २१ ॥ यदुक्तं - श्री भगवती वृत्तौ - “यदेवमतमागमानुपाति तदेव ग्राह्यमितरत्पुनरुपेक्षणीयमिति" वचनात् ॥ अन्यवृत्तिष्वपि " सूत्रानुगतो योह्यर्थः सोस्माद्ग्राह्यो न चेतरः " ॥ इत्यादि नवांगीवृत्तिकारक श्री अभयदेवसूरींद्रवचनात् ॥ सांप्रतं वर्तमानसाधूनां सर्वेषां सुधर्मस्वाम्यनुगतो न्वयस्ततस्तदुक्ता सामाचारी प्ररूप्यते मूल - सिरिवीरतिथ्थनाहस्स, पयभत्तो पंचमोय गणहारी । जा तेण समाइट्ठा, सामायारीय सा सुद्धा ||२२|| यदुक्तं - श्री उत्तराध्ययने Cadas "सामायारिं पव्वक्खामि सव्वदुक्खविमोक्खणिं । जं चरित्ताणं निम्गंथा, तिना संसारसागरं ॥ १ ॥ पदमा आवस्सिया नाम, बिइया य निसीहिया । आपुच्छणा य तइया, चउत्थी पडिपुच्छणा ||२|| पंचमा छेदणा नाम, इच्छाकारोय छढओ । सत्तमो मिच्छारो य, तहकारी य अहमो ||३|| अभुद्वाणं नवमं, दसमा उवसंपया । एसा दसंगा साहूणं, सामायारी पवेइया ||४|| " इति वचनात् ॥ وا For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy