SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . "पगं व दो घ तिन्नि व, आउदृतस्स होइ पच्छित्तं ॥ आउट्टतेऽवि तओ, परिणे तिण्डं विसंभोगो ॥ १" इति ___ एतच्चूर्णिः--"स संभोइओ असुद्धं गिण्हतो चौडओ भणइ-संता पडिचोयणा, मिच्छामि दुक्कडं, ण पुणो एवं करिस्सामो, पवमाउट्टो जमायनो तं पायच्छित्तं दाउ संभोगो । एवं बीयवारापवि, एवं तइयधाराएघि, तइयवाराओ परओ चउत्थधाराए तमेवाइयारं सेविऊण आउटुंतस्प्लषि विसंभोगो" इति, ॥) पुनस्तत्रैव पंचमाध्ययने "पंचहि ठाणेहि समणे णिग्गंथे साहम्मितं संभोतितं विसंभोतित करेमाणे णातिकमति, तं०-सकिरितठाणं पडि. सेवित्ता भवति १ पडिसेवित्ता णो आलोएइ २ आलोइत्ता जो पवेति ३ पट्टवेत्ता णो णिविसति ४ जाई इमाई थेराणं ठितिपकप्पाइं भवंति ताई अतियं चिय २ पडिसेवेति से हंदऽहं पडिसेवामि किं मं थेरा करिसंति ?" ५। (वृत्तिः-साम्भोगिकं एकभोजनमण्डलीकादिकं विसाम्भोगिकं-मण्डलीबाधं कुर्यन्नातिकामति आशामिति गम्यते, उचितत्वादिति, सक्रिय-प्रस्तावादशुभकर्मवन्धयुक्तं स्थानंअकृत्यविशेषलक्षणं प्रतिषेविता भवतीत्येकं, प्रतिषेव्य गुरवे नालोचयति-न निवेदयतीति वित्तीयं, आलोच्य गुरूपदिटप्रायश्चित्तं न प्रस्थापयति कर्नु नारभत इति तृतीयं, प्रस्थाप्य न निर्विशति न समस्तं प्रवेशयत्यथवा 'निवेशः परिभोग' इति वचनान परिभुङ्क्ते-नासेवत इत्यर्थः इति चतुर्थ, यानी. मानि सुप्रसिद्धतया प्रत्यक्षाणि स्थिविराणां' स्थविरक For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy