SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रम्हरि ग्रन्थमाळा पुस्तक ५० मुं. ५ चारांगवचनात सामाचारी भेदतः सुद्धा असंभोगिनो न भवंति, ये हीनाचारा ज्ञानदर्शनचारित्रस्त एव असंभोगिनः इत्यर्थः । अथासंभोगः-श्रीस्थानांगे तृतीयस्थानस्य तृतीयोहेशके-“ तिहि ठाणेहि समणे निग्गंथे साहम्मियं संभोगियं विसंभोगिय करेमाणे णातिकमति, तं०-सयं वा दटुं 'सढस्स वा निसम्म, तचं मोसं आउट्टति चउत्थं नो आउट्टति" (अत्र वृत्तिलेशः- साहमियं' ति समानेन धर्मेण चरतीति साधर्मिकस्तं सम्-एकत्र भोगो-भोजनं सम्भोगःसाधूनां समान सामाचारीकतया परस्परसुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स साम्भोगिकः तं, षिस. म्भोगो-दानादिभिरसंव्यवहारः स यस्यास्ति स विसम्भोगिकस्तं कुर्वन् नातिकामति-न लङ्घयत्याज्ञां सामायिकं वा विहितकारित्वादिति, स्वयमात्मना साक्षात् दृष्ट्वा सम्भोगिकेन क्रियमाणामसंभोगिकदानग्रहणादिकामसमाचारी,तथा 'सढस्स' ति श्रद्धा श्रद्धानं यस्मिन अस्ति स श्राद्धः-श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचन मिति गम्यते 'निशम्य' अबधार्य, तथा 'तचं' ति एक द्वितीयं यावत् तृतीयं 'मोसं' ति मृषापादं अकल्पग्रहणपार्श्वस्थदानादिना सावध विषयप्रतिज्ञाभङ्गलक्षणमाश्रित्येति गम्यते, 'आवर्तते' निवर्तते तमालोचयतीत्यर्थः, अनाभोगतस्तस्य भावातू प्रायश्चित्तं चास्योचितं दीयते, चतुर्थ त्वाश्रित्य प्रायो नो आवर्तते-तं ना लोचयति, तस्य दर्पत एव भाषादिति, आलोचनेऽपि प्राय. श्चित्तस्यादानमस्येति, अनश्चतुर्थासम्भोगकारणकारिणं विसम्भोगिकं कुन्निातिकामतीति प्रकृतम् , उकंच For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy