SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५१ मुं १७१ - - - - - संक्लिष्टद्विष्टमूढमखलजडजनाम्नायरक्तैजिनोक्ति प्रत्यर्थीसाधुवेर्विषयिभिरभितः सोयममाथिपंथाः ॥१॥ अत्रोद्देशिकभोजनं जिनगृहे वासो वसत्यक्षमा स्वीकारोधगृहस्थचैत्यसदनेष्वप्रेक्षिताधासनम् । सायद्याचरितादरः श्रुतपथावज्ञा जडद्वेषधी धर्मः कर्महरोत्र चैत्यधिभवेन्मेरुस्तदाऽब्धौ तरेत् ॥२॥ तथाच-गृही नियतगच्छभाजिनगृहेऽधिकारो यतेः प्रदेश(य)मशनादिसाधुषु यथा तथा भिभिः । व्रतादिविधिधारणं सुविहितांतिकेऽगारिणां । गतानुगतिकैरदः कथमसंस्तुतं प्रस्तुतम् ।।३।। तथा-इष्टावाप्तितुष्टविटनटभटचेटकपेटकाकुलं निधुवन विधिनिबद्धदोहदनरनारी निकरसंकुलम् । रागद्वेषमत्सरेविनमघपंके निमजनं जनयत्येव मूढजनविहितमविधिना जैनमन्जनम् ॥४॥ जिनगृहजैनबिजिनपूजनजिनयात्रादिविधिकृतां दानतपीव्रतादिगुरुभक्तिश्रुतपठनादिचाहतम् । स्यादिह कुमतकुगुरुकुग्रहकुबोधकुदेशनांशतः स्फुटमनभिमतकारिभोजनमिव विषलवनिवेशितः ॥६॥ आक्रष्टुं मुग्धमीनाविडिशपिशितवद्विबमादर्शजैनं तन्नाम्ना रम्यरूपानुपवरकमठानस्वेष्टसिद्धैविधाप्य । यात्रास्नात्राथुपायैनमत्रातकनिशा जागरादिच्छलैश्च श्रद्धालु मजैनेश्छलित इव शव॑च्यते हा जनोऽयं ॥६॥ For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy