SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० श्रीसामाचारी समाश्रित-श्रीसप्तपदी शास्त्रम् . घहमिच्छति पाणिणं । जे उणं पडिसेहिति, वित्तिच्छे अं करिति ते ॥१॥" तस्मात्तदानावटतडागादिविधिप्रतिषेधः व्युदासेन यथावस्थितं दानं शुद्धं परूपयेत् सायद्यानुष्ठान चेनि, एवं च ब्रुधन्नुभयदोषपरिहारी जन्तूनामाश्वासभूमिर्भवतीति,एतददृष्टान्तद्वारेण दर्शयति यथाऽसौ द्वीपोऽसन्दीन: शरणं भवत्येवमसावपि महामुनिः ) श्री आचारांगे सप्तमाध्ययने प्रथमोइसके-" इहमेगेसि आयारगोयरे नो सुनिसंते भवति ते इह आरंभट्ठी अणुक्यमाणा हण पाणे घायमाणा हणओ यावि समगुजाणमाणा" (वृत्तिः-'इह' अस्मिन्मनुष्यलोके 'एकेषां' पुरस्कृत ताशुभकर्मविपाकानामाचरणमाचारो-मोक्षार्थमनुष्ठानविशेष स्तस्य गोचरो-विषयः नो सुष्टुनिशान्तः-परिचितो भवति, ते चापरिणताचारगोचरा यथाभूताः स्युः तथा दर्शयितुमाह'ते' अनधीताचारगोचरा भिक्षाचर्याऽस्नानस्वेदमलपरीषहतर्जिताः सुखविहारिभिः शाक्यादिभिरात्मसात्परिणामिताः 'इह' मनुष्यलोके आरम्भार्थिनो भवन्ति, ते वा शाक्याद. योऽन्ये वा कुशीलाः साधारम्भार्थिन:, तथा विहारारामतडागकूपकरणौदेशिकभोजनादिभिधर्म बदन्तोऽनुवदन्तः, तथा जहि प्राणिनः इत्येवमपरैर्घातयन्तो नतश्चापि समनुजानन्त:,) श्री आचारांगे द्वितीयश्रुतस्कंधे चतुर्थाध्ययने-" से भिक्खू वा. से जं पुण जाणिज्जा जाय भासा सच्चा १ जाय भासा मोसा २ जा य भासा सच्चामोसा ३ जा य भासा असचाऽमोसा ४, तहप्पगारं भासं सावजं सकिरियं ककसं For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy