SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | शिवाध्वयाने प्रवरा तुरङ्गी, न देवपूजा न च पाठ पूजा न श्राद्धर्मश्च न साधुधर्मः। श्रीम जिनेन्द्राननपद्मभृङ्गी ॥ भवबीजांकुरजनना, रागाद्याः तयमुपागता यस्य । लब्ध्वापि मानुष्यमिदंसमन्तं कृतमयारण्य विलापतुल्यं | ४३ ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥ खजान्धमूकबधिराः कृणपाः कुरूपाः, सद्मोगलीला न च रोगकीलाधनागमोनो निधनागमश्च ग्रंथिव्यथाविधुरकुष्टकदयमानाः । पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । दारा नकारा नरकस्य चित्ते व्यचिन्ति नित्यं मयकाऽधमेन | वनामतोपि मकरध्वजमन्मथारे, मर्याभवन्ति मकरध्वज तुल्य रूपा ॥ युक्रिमद् वचनं यस्य, तस्य कार्यः परिग्रहः ॥ अशोकवृक्षः सु पुष्पवृष्टिः, | मातंगकेसरिहुताशनदंत्रशूक, सर्वज्ञो जितरागादिदोषखलोक्यपूजितः । दिव्यध्वनिश्चामरमासनं च । युद्धाम्बुराशिगबंधनभूतमुग्रं ।। यथास्थितार्थवादी च, देवोऽईन् परमेश्वरः ॥ भानंदलं दुंदुभिरातपत्रम् , ___ समातिहार्याणि जिनेश्वराशाम । एति क्षयं भयमशेष विशेषदक्ष, यस्तावकं स्तव मिनं मतिमानधीते ॥ रागद्वेषी महामही, दुर्जयो येन निर्जिती । देव श्रीपार्श्वनाथो भवपापतापः, महादेवं त्वतो मन्ये, शेषाश्च नामधारकाः ॥ महाज्ञानं भवेद्यस्य, लोकालोकप्रकाशकम् । प्रशान्तधाराधरवाररूपः महादया इमोध्यानं, महादेवः स उच्यते ॥ विष्टौपहन्ता प्रणतोरगेन्द्रः, नमोस्तुते महादेव, महादोषविवर्जित । समस्तकल्याणकरो जिनेन्द्रः ॥ विमुक्रिमार्गप्रतिपादको यो, महालोभविनिर्मुक्र महागुणसमन्वित ॥ यो जन्ममृत्युव्यसनाद् व्यतीतः । ५ श्री द्वादशांगी विविधार्थभनी त्रिलोक लोकी विकलोऽकलकः, महारागो महालेधो, महामोहस्तथापरः । ५ मङ्गीकरोतु स्फुटबुद्धिरङ्गी।। स देवदेयो हदये ममास्ताम् ॥ कषायाश्चहतो येन, महादेवः स उच्यते ।। ४२ For Private And Personal use only
SR No.020647
Book TitleSanskrit Shloak Sangraha Part 01
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy