SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit स्थित देशक । दत्तं न दानं परिशीलितं च, यं शवाः समुपासते शिव इति ब्रह्मेति चेदान्तिनो । भिद्यते हृदयग्रन्थिः , छिद्यन्ते सर्वसंशयाः । नशालि शीलं न तपोऽभितप्तम् । बौद्धा बुद्ध इति प्रमाणपटवः कति नैयायिकाः ॥शीयन्ते चास्य कर्माणि, तस्मिन्दष्टे परावरे ॥ शुभोनभावोऽप्य भवद्भवेस्मिन् , यह नित्यथ जैनशासनरताः कर्मेति मीमांसकाः ।। विभोमयानान्तमहो मुधैव ॥ सोऽयं नो विधात वाञ्छित फलं श्रीवीतरागोजिनः ॥ जितसंमोह सर्वज्ञ, यथावस्थित लोक्यमहित स्वामिन् , वीतराग नमोस्तुते ॥दग्धोग्निना क्रोधमयेन दष्टो, श्रोंकारं बिन्दु संयुकं, नित्यं ध्यायन्ति योगिनः । दुष्टेन लोभाख्यमहोरगेण । कामद मोक्षदं चैव, ओंकाराय नमोनमः ॥ अनध्ययनविद्वांसो निद्रव्यपरमेश्वराः । यस्तोऽभिमानाजगरेण मायाअनलंकारसुभगाः पान्तु युप्माझिनेश्वराः ॥ जालेन बद्धोऽस्मि कथं भजे त्वां ॥ करामलकवत्सर्व, प्रत्यक्षं येन दृश्यते ।। वन्दे कैवल्यचिद्ज्ञान, सर्वाज्ञाननिवृत्तये ॥ वलोक्यं सकल त्रिकाल विषयं सालोकमालोकितम् । चराग्यरशः परवचनाय, साक्षायेन यथा स्वयं करतले रेखोग्रयं साङ्गुलं ॥ धर्मोपदेशो जनरञ्जनाय । जिनेन्द्रप्राणिधानेन, गुरूणां वन्दनेन च । रागद्वेपमया-भयान्तक जरा लोल व लोभादयो । वादाय विद्याऽध्ययनं च मेऽभूत , तिष्ठन्ति न चिरं पापं, छिद्रहस्ते यथोदकम् ॥ नालंयत्पदलंघनाय स महादेवो मया बंद्यते ॥ कियद् हुये हास्यकर स्वमीश! ॥ ३६ तव दासोऽस्मि भृत्योऽस्मि, सेवकोऽस्म्यस्मि किंकरः । किं बाललीलाकलितो न बालः, परापवादेन मुख सदोषं नेत्रं परस्त्रीजनवीक्षणेन । श्रोमिति प्रतिपद्यस्व नाथ ! नातः परं वे ॥ पित्रोः पुरो जल्पतिनिर्विकल्पः । चेतः परापाय विचिन्तनेन कृतं भविष्यामि कथं विमोऽहं । तथा यथार्थ कथयामि नाथ !, जन्म जन्म कृतं पापं, जन्मकोटिसमार्जितं । निजाशयं सानुशयस्तवाग्रे ॥ आयुगलत्याशुनपापबुद्धिर्गतं वयो नो विषय भिलाषः। [४ जन्ममृत्युर्जरायोगः, हन्यते जिनदर्शनात् ॥ ३३ यसब भैषज्यविधीनधर्म,स्वामिन्महामोह विडंबना मे | For Private And Personal use only
SR No.020647
Book TitleSanskrit Shloak Sangraha Part 01
Original Sutra AuthorN/A
AuthorSuryamuni
PublisherDharmdas Jain Mitra Mandal
Publication Year1940
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy