________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
सांख्यदर्शनम्।
तीर्थेभ्य इति श्रुतिस्तु वैधातिरिक्तहिंसानिवृत्तेरिष्टसाधनत्वमेव वक्ति न तु वैधहिंसाया अनिष्टसाधनत्वाभावमपोत्यादिक योगवार्त्तिके द्रष्टव्यमिति दिक। न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुरिति तमेव विदित्वातिमृत्युमेति नान्यः पन्या विद्यतेऽयनायेत्यादिश्रुतिविरोधेन तु सोमपानादिभिरमतत्वं गौणमेव मन्तव्यम् ।
आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते । इति विष्णु पुराणात् ॥ ६ ॥ तदेवं दृष्टादृष्टोपाययोः साक्षात्परमपुरुषार्थासाधनत्वे माधिते तदुपायाकाङ्क्षायां विवेकज्ञानमुपायो वक्तव्यः। तत्र विवेकज्ञानमविवेकाख्य दुःखहेतूच्छेदहाव हानोपाय इत्याशयेनादावपि विवेकर्मवेतरप्रतिषेधेन हेयहेतुतया परिशेषयति प्रघट्टकेन।
न खभावतो बदस्य मोक्षसाधनोपदेशविधिः
दुःखात्यन्तनिवृत्त र्मोक्षत्वस्योक्ततया बन्धोऽत्र दुःखयोग एव । तस्य बन्धस्य पुरुष न स्वाभाविकत्वं वक्ष्यमाणलक्षणमस्ति यतो न स्वभावतो बदस्य मोक्षाय साधनोपदेश स्य श्रौतस्य विधिरनुष्ठानं नियोज्यानां घटते। न ह्यग्ने: स्वाभाविकादौष्णयान्मोक्ष: सम्भवति। स्वाभाविकस्य यावद्रव्यभावित्वादित्यर्थः । तदुक्तमौश्वरगोतायाम् ।। यद्यात्मा मलिनोऽस्वच्छो विकारी स्यात् सभावतः । न हि तस्य भवेन्मतिर्जन्मान्तरशतैरपि ॥ इति । यस्मिन् मति कारणविलम्बादि जम्बो यस्योत्पत्तौ न भवति तस्य तत् स्वाभाविकमिति स्वाभाविकत्वलक्षा
For Private And Personal Use Only