________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७२
सांख्यदर्शनम् । दृष्टस्तयोरिन्द्रस्य ॥ १८ ॥
तच्छब्देनोक्तोच्यमानयोः परामर्थः । तयोरिन्द्रविरोचनयो
मध्ये परामर्श इन्द्रस्य दृष्टश्चेत्यर्थः ॥ १८ ॥
सम्यग्ज्ञानार्थिना च गुरुसेवा बहुकालं कर्त्तव्येत्याह । प्रणतिब्रह्मचर्य्योपसर्पणानि कृत्वा सिद्धि
र्बहुकालात् तद्दत् ॥ १८ ॥
तदिन्द्रस्य वान्यस्यापि गुरौ प्रणति वेदाध्ययनसेवादीन् क्त्वैव सिद्धिस्तत्त्वार्थस्फूर्त्तिर्भवति नान्यथेत्यर्थः । तथा च श्रुतिः ।
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । 'तस्यैते कथितार्थाः प्रकाशन्ते महात्मनः
इति ॥ १८ ॥
न कालनियमो वामदेववत् ॥ २० ॥ ऐहिकसाधनादेव भवतौत्यादिर्ज्ञानोदये कालनियमो नास्ति वामदेववत् । वामदेवस्य जन्मान्तरीयसाधनेभ्यो गर्भेsपि यथा ज्ञानोदय स्तथान्यस्यापीत्यर्थः । तथा च श्रुतिः । तद्वैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्य्यश्चेति तदिदमप्येत य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवतीत्यादिरिति । श्रहं मनुरभवमित्यादिकमवैधर्म्यलचणाभेदपरं सर्वव्यापकताख्यब्रह्मतापरं वा । सर्वं समाप्नोषि ततोऽसि सर्व इत्यादिस्मरणात् । स इदं सर्वं भवतीति त्वौपाधिक परिच्छेदस्यात्यन्तोच्छेदपरमिति ॥ २० ॥
ननु सगुणोपासनाया अपि ज्ञानहेतुत्वश्रवणात् तत एव ज्ञानं भविष्यति किमर्थं दुष्करस्सूक्ष्मयोगचर्येति तत्राह ।
For Private And Personal Use Only