SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८ सांख्यदर्शनम्। असाधनानुचिन्तनं बन्धाय भरतवत् ॥८॥ विवेकस्य यदन्तरङ्गसाधनं न भवति स चेद्धोऽपि स्यात् तथापि तदनुचिन्तनं तदनुष्ठाने चित्तस्य तात्पर्य न कर्त्तव्यं यतस्तबन्धाय भवति विवेकविस्मारकतया भरतवत् । यथा भरतस्य राजर्षेर्धर्म्यमपि दीनानाथहरिण शावकस्य पोषणमित्यर्थः । तथा च जडभरतं प्रकृत्य विष्णुपुराणे । चपलं चपले तस्मिन् दूरगं दूरगामिनि । आसौचेतः समासतं तस्मिन् हरिणपोतके ॥ ८॥ बहुभिर्योंगे विरोधो रागादिभिः कुमारौशङ्खवत् ॥१॥ बहुभिः सङ्गो न कार्यः। बहुभिः सङ्गे हि रागाद्यभिव्यत्या कलही भवति योग शकः । यथा कुमारोहस्तशङ्खानामन्योऽन्य सङ्गेन झणकारो भवतीत्यर्थ: ॥ ८ ॥ दाग्यामपि तथैव ॥१०॥ हाभ्यां योगेऽपि तथैव विरोधी भवत्यत एकाकिनैव स्थातव्यमित्यर्थः । तदुक्तम् । वासे बहूनां कलहो भवेद्वार्ता इयोरपि । एक एव चरेत् तस्मात् कुमाा इव कङ्गणम् ॥ इति ॥ १०॥ पाशा वै वश्यविरसे चित्ते सन्तोषवर्जिते । म्नाने वक्त्रमिवादर्श न ज्ञानं प्रतिविम्बति ॥ इति वचनानिराशता योगिनानुष्ठेयेत्याह। निराशः मुखौ पिङ्गलावत् ॥ ११ ॥ व्याशा त्यत्वा पुरुषः सन्तोषाख्यसुखवान् भूयात् पिङ्गला For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy