SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्य दर्शनम् । प्रतिपादयिष्यन् शास्त्रकार: शिष्यावधानाय शास्त्रारम्भं प्रतिजानौते। -due प्रथमोऽध्यायः। अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः ॥१॥ अथशब्दोऽयमुच्चारणमात्रेण मङ्गलरूपः । अतएव मङ्गलाचरणं शिष्टाचारादिति स्वयमेव पञ्चमाध्याये वक्ष्यति। अर्थस्व त्राथशब्दस्याधिकार एव। प्रश्नानन्तर्यादीनां पुरुषार्थेन सहान्वयासम्भवात् । ज्ञानाद्यानन्तर्यस्य च सूत्रैरैव वक्ष्यमाणतया तत्प्रतिपादनवैयात् । अधिकारभिन्नार्थत्वे शास्त्रारम्भ प्रतिज्ञाद्यलाभप्रसङ्गाच्च। तस्मात्य रुषार्थस्योपक्रमोपसंहार दशनादधिकारार्थत्वमेवोचितम् । तटुच्छित्ति: पुरुषार्थ इत्य पसहारो भविष्यतीति । अधिकारश्चाधिक्येन प्राधान्ये नारम्भरणन् । प्रारम्भश्च यद्यपि साक्षाच्छास्त्रस्यैव तथापि तद्वारा शास्त्रातद्विचारयोरपौति । तथा च साधनाापकरणमा हता यथोक्त पुरुषार्थोऽधिकत: प्राधान्यन निरूपयितुम स्माभिः प्रारच दात सूत्रवाक्याथः। विधमाध्यात्मिकमाधिभौतिकमाधिविकं च दुःखम् । तत्वात्मानं स्वसङ्घातमधिकृत्य प्रवृत्तमित्याध्यात्मिकम् । शारीरं मानस च। तत्र शारौरं व्याध्यायुत्थम् । तथा भूतानि प्राणिनोऽधिकृत्य प्रवृत्तमित्याविभौतिकम्। व्याघ्रचोराद्युत्थम्। देवानग्निवायादौनांधजात्य प्रवृत्तमित्याधिदैविकम्। दाहशीताद्युमिति भावः । यद्याप सर्वमेव दुःखं मानसं तथापि मनोमानजन्यत्वाजन्य For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy