SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदेह केवलझानेन, पश्यति केवलदर्शनेन, न च पर्यायानित्युक्ते द्रव्यं न जानातीति शंकनीयं, उत्पाद व्या. व्यययोनिराधारयोरनुपपत्तेः, तयोतियोरविश्वग्नावेन वर्तिषणु अन्वयिद्रव्यमपि ज्ञातमेव स्यात्, तथा चाहुः-द्रव्यं पर्यायवियुतं । पर्याया द्रव्यवर्जिताः ॥ क कदा केन किंरूपा । दृष्टा मानेन के १०० न वा ॥ १ ॥ आर्षेऽप्युक्तं-जं जं जे जे नावे । परिणम पनंगसा दवं ॥ तं तह जाण जि. णो । अपऊवे जाणणा नवि ॥२॥ अत एवाह– सबलोए' श्त्यादि, सर्वलोके सर्वलोकवतिनां सर्वजीवानामेकेंद्रियादीनामागतिं गतिं स्थितिं च्यवनमुपपातं तत्कं मनो मानसिकं भुक्तं कृतं परिषेवितं प्रतिसेवितं वा श्राविकर्म रहकर्म जानाति पश्यति चेति ममरुकमणिन्यायेनात्रापि संब ध्यते.तत्रागतिर्यतः स्थानादागति विवदितं स्थानं जीवाः, गतिर्यत्र मृत्वोत्पद्यते, स्थितिः कायस्थितिर्नवस्थितिश्च, व्यवनं देवलोकाद्देवानां मनुष्यतिर्यदेववतरणं, उपपातं देवनारकाणां जन्मस्थानं, तत्कं मनस्तेषां जीवानामिदं तत्कं तदीयं, मनश्चित्तं, मानसिकं चित्तगतं चिंतारूपापन्नपुलजातं. य. द्यपि मनोमनोगतयोर्नास्ति वास्तवो नेदस्तथापि व्यवहारनयानुसरणादस्त्येव नेदः, तथा च वक्ता| रो नवंति, ममेदं मनसि वर्त्तते इति, भुक्तमशनपुष्पादि, कृतं चौर्यादि, प्रतिसेवितं मैथुनादि, प्रा. For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy