SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या देह- 'अंतरा वट्टमाणस्सत्ति ' त्रयोदशस्य वर्षस्य मध्ये पदाधिकषएमासलदाणे वर्तमाने श्यर्थः. ___'वियावत्तस्स चेश्यस्स' व्यावृत्तचैत्यत्वाध्यावृत्तं तस्य जीर्णोद्यानस्येत्यर्थः. जीर्णव्यंतरायतन स्य वा विजयावर्त वा नाम चैत्यं तस्यादृरसामंतेऽदूरासने उचितदेशे श्यर्थः, गृहपतेः कौटुंबि१०७ कस्य ककरणंसि ' क्षेत्रे धान्योत्पत्तिस्थाने 'माणंतरियाए ' इति शुक्ध्यानं चतुर्धा-पृथक्त्ववितर्क सविचारं १ एकत्ववितर्कमविचारं २ सूक्ष्म क्रियमप्रतिपाति ३ नत्सन्नक्रियमनिवर्ति ४, तेषामाद्यमेदद्दये ध्याते प्रेतननेदद्दयमप्रतिपन्नस्य केवलज्ञानमुत्पन्नमित्यर्थः. 'अणंते' इत्यादि, अहन्न शोकादिमहापूजार्हत्वात्, कचित अह शति पाठस्तत्रारीन रागादीन हंतीयरिहाः, अविद्यमानं वा र. रह एकांतं प्रबन्नं सर्वझत्वादस्य सोऽरदाः 'जाए ' जातः संपन्नः. ____ कचित् 'जाणए ' इति दृश्यते, तत्र झायको झाता रागादिनावसंबंधिनां स्वरूपकारणफलानामिति. जिनो रागादिजेता, केवलानि संपूर्णानि शुधानि अनंतानि वा ज्ञानादीनि यस्य संति स केवली, अत एव सर्वज्ञ एकस्मिन् समये विशेषावबोधात् , सर्वदर्शी हितीयसमये सामान्यावबो| धवान् , सदेवमनुजासुरस्य लोकस्य पर्याय, जातावेकवचनं, पर्यायानुत्पादव्ययलदाणान जानाति For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy