SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir व्या० संदेह | पार्श्वो त्रिभिस्त्रिभिः शतैः, वासुपूज्यः षट्शतैः, शेषाः सहस्रेणेति. ' ते परं ' इत्यादि ततः पर साधिकमासान्वितसंवत्सरादु दक्षिणवावालासन्नसुवर्णवालुकान दी पुलिनवर्त्तितरुकंटके विलमे देवदुष्यार्थे पतिते जगवान् सिंहावलोकितेन तदडादीत्, ममत्वेनेत्येके, स्थंमिले पतितमस्थंडिले वे - १०० त्यन्ये, सहसाकारेणेत्यन्ये, शिष्याणां भाविनां वस्त्रपात्रं सुलनं नावि न वेति केचित् कंटक दृष्ट्वा वृवादेन तु स्वनाविसंततेः कषायबाहुल्यात कंटकप्रायतामा कलय्य निर्ममतया पुनर्न जग्राह तदर्धे हि दीक्षा प्रतिपत्त्यनंतरमतियाचमानाय पितृमित्राय दिजायानुकंपया स्फाटयित्वा स्वामी ददौ, तत्र च तेन गृहमागत्य तुन्नकायार्पितं तेन च द्वितीयमप्यर्धमाहर यथा सुप्रतिसंधानं स्यादित्युक्ते पया पुनर्मार्गयितुमशक्नुवन् स हिजो भगवतः पृष्टलमो वर्षे यावदज्राम्यत्, ततः शेषार्धे कंटकलग्ने प्रभु भूयोऽप्यगृहीते तेन च गृहीतेऽचेलकोऽजनि भगवान् यावजीवं, 'पाणिपरिगहियत्ति' पाणिपतद्यदिकः पाणिपात्रः स्वामी हि साचरणधर्मव्यवस्थापनार्थ यथा देवदूष्यं परिग्रहं कृतवान् तथा प्रथमपारणकं सपात्रधर्मप्रज्ञापनार्थ पात्र एवं कृतवांस्ततः परं पाणिपात्र श्याम्नायः. वोस का ' व्युत्सृष्टकायः परिकर्मवर्जनात् त्यक्तदेहः परिषदादिसदनात् 'सम्मं सह For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy