________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह त्या थानरणादिसंबंधिन्या सर्वगुत्या वा चितेष्टवस्तुधटनालदाणया सर्ववलेन हस्त्यश्वादीनां कटके |
न सर्ववाहनेन करनवेसरशिविकायानयुग्यगिल्लिविल्लिस्यंदनानिकसंग्रामिकपारियानिकादिना सर्वस
मुदयेन पौरादिमेलकेन सर्वादरेण सर्वोचित्यकृत्यकरणरूपेण सर्वविभूत्या सर्वसंपदा सर्व विषया एप
समस्तशोनया सर्वसंत्रमेण प्रमोदकृतोत्सुक्येन सर्वसंगमेन सर्वस्वजनमेलापकेन सर्वप्रकृतिनिरष्टादशनैगमादिनगरवास्तव्यप्रकृतिभिः, सर्वनाटकैरित्यादि सुगमं. सर्वतूर्यशब्दानां मीलने यः संततो नि नादो महाघोषस्तेन, अल्पेष्वपि ऋष्यादिषु सर्वशब्दप्रवृत्तिर्दृष्टा, श्यत आह
'महया इवीए ' दत्यादि प्राग्वत्. 'सीयं गवेत्ति ' शिविकां कूटाकाराबादितमंपविशेषां स्थिरीकारयति. 'पञ्चोरुहर' प्रत्यवरोहति अवतरतीत्यर्थः. 'मुंडे नवित्ता' श्यादि, मुंडो नृत्वा द्रव्येतः शिरःकूर्चझुंचनेन, नावतः क्रोधाद्यपनयनेनागाराद् गृहानिष्क्रम्येति शेषः, अनगारतां साधुतां अवजितो गतः, विभक्तिपरिणामाहानगास्तिया प्रवजितः श्रमणीभूतः. 'पंचमुध्यिंति' एक या मुट्या कूर्चस्य लोचं, चतसृनिश्च शिरसः. 'देवदूसंति ' इंडेण वामस्कंधेऽर्पितं दिव्यवस्त्रविशेपं, प्रको रागहेषसहायविरहात अदितीय एकाक्येव, न पुनर्यथा ऋषनश्चतुःसाहस्या राज्ञां, मजि
For Private And Personal Use Only