________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह मिदमिह च दीर्घत्वं प्राकृतत्वात. अथवा जय त्वं जगनंद भुवनसमृधिकारक, जयजय भद्दा प्राग्व ध्यात्, न वरं भडः कल्याणवान कल्याणकारी वा, भई ते नवत्विति शेषः. 'हियसुहनिस्सेयसकरंति'
| हितं पथ्यान्नवत् , सुखं शर्म शुन्नं वा कल्याणं निःश्रेयसं मोदस्तत्कर, धर्मतीर्थ धर्मप्रधानं प्रवचनं ७४ | तीर्थातरीयतीर्थव्यवच्छेदार्थ धर्मतीर्थमित्युक्तं. केषां हितसुखनिःश्रेयसकरं नविष्यतीत्याह
सर्वलोकसर्वजीवानां सर्वस्मिन लोके ये सर्वे जीवाः सूक्ष्मवादरादिन्नेदनिन्नास्तेषां रदोपदेशा दिना हितादित्वात्. पुर्विपिणं' श्यादि, मानुष्यकान्मानुष्योचिताद् गृहस्थधर्माविवाहादेः पूर्वमपिनगवतोऽनुत्तरं नेरश्यादेवतिबंकरा य नहिस्स बाहिरा हुंति पासिंति सवन खलु सेसा देसे. ण पासंति ' सर्वोत्कृष्टं श्राभोगिकं थानोगप्रयोजनमप्रतिपात्यनिवर्तकं थाकेवलोत्पत्तेहानदर्शनं अवधिज्ञानमवधिदर्शनं चासीत्. तच परमावधेः किंचिन्न्यूनं. — आहोहिए' इति कचित्पाठः, तवाधोऽवधिरधः परिबेदबहलोऽप्यंतरावधिरित्यर्थः. तथा च चूर्णिः-'अहोहियत्ति' अग्निंतरोऽवधिः अत एवोक्तं ' नेरए' इत्यादि, अत्र हि अवाहिरत्ति' अत्यंतरावधयो श्राख्याताः. 'तएणं' श्त्यादि, ' आनाए ' विलोक्यति, हिरण्यादिव्याख्या प्राग्वन. 'चिच्चा' त्यक्त्वा, तथा तथा विव
For Private And Personal Use Only