SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह- नरपीति विशेषद्योतने, एकं तावत्स्वयमेव समाप्तप्रतिको विशेषतश्च लोकांतिकै वैर्बोधित इति ग । च्या० म्यते, तृतीयाया अन्यथानुपपत्तेः, लोकांते नवा लोकांतिका ब्रह्मलोकवास्तव्याः सारस्वतादयः, ए. | कांतसम्यग्दृष्टयो देवविशेषाः, न च भगवांस्तउपदेशमपेदते स्वयंबुघ्त्वात् , किंतु तेषामयमाचार (ए३ श्त्येतदेवाद-जीयकप्पिएहिंति ' जीतमवश्याचरणीयं कल्पितं कृतं यैस्ते जीतकल्पिनस्तैः, जी तेन वावश्यंभावेन कल्प इतिकर्तव्यता जीतकल्पः, स एषामस्तीति जीतकठिपकास्तैः, 'ताहिं' इत्यादिविन्नक्तिव्यत्ययाते लोकांतिका देवास्ताभिरिष्टादिविशेषणोपेताभिर्वाग्निर्गीर्भिरनवरतं नगवं तमनिनंदयंतः समृधिमंतमाचदाणा अनिष्टुवंतश्च गुणकोर्तनया एवमवादिषुर्व्यजिझपन्. श्टादी. नां व्याख्या प्राग्वत, न वरं गंजीरानिमहाध्यनिभिरपनरुक्तानिरिति व्यक्तं. कचित् ‘मियमहरगं भीरगाहिया' इति पाठः, तत्र दुरवधार्यमप्यर्थ श्रोहन ग्राहयंति यास्ता ग्राहिकास्ततः पदचतुष्टयस्य कर्मधारये ताभिः. 'असश्याहिं' इति कचिद् दृश्यते तत्रार्थशतानि यासु संति ता अर्थशतिकास्ताभिः, अथवा 'सश्यत्ति ' बहुफलत्वं, अर्थतः 'सश्यान असश्यान ताहि जयजयेत्यादि। | जयजयेति संवमे र्विचनं, जय जय त्वं जयं लनस्व ? नंदति समृको नवतीति नंदस्तस्यामंत्रण For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy