________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देहः सुमरासिदिंगबुयनियरातिरेयरेदंतसरिसे' इति पाठस्तत्र च बंधुजीवकं पुष्पविशेषः, पारापतस्य च । या। रणो नयने च, परभृतस्य कोकिलस्य सुरक्तस्य जात्यत्वान्मधुरकंठस्य लोचने नेत्रे, परभृतस्य वा
सुरते सुशब्देन कोपाविष्टत्वलदणात् कोपारक्ते लोचने, 'जासुयणकुसुमरासित्ति' जपापुष्पप्रकरः, हिंगुलकनिकरः, सुवर्तितकुरुविंदगुलिका, एतेन्योऽतिरेकेणाधिक्येन राजमानः सन् सदृशस्त स्मिन्, अरुणत्वमात्रेण सदृशः, विशिष्टदीप्या वतिरिक्त इति भावः, कमलाकराः पद्मोत्पत्तिस्थाननृता हृदादयस्तेषु यानि खंडानि नलिनवनानि तेषां बोधको विकाशको यः स तथा, तत्र नबिते नगते सूरे खौ, किं जूते सहस्ररश्मी तथा दिनकरे दिनकरणशीले तेजसा ज्वलति सति, तस्य च - करपहारापरकंमित्ति' कराः किरणास्तेषां तैर्वा प्रहारोभिघातस्तेनोपरखे विनाशितेंधकारे ‘प. हरिति छन् । वृद्यर्वेति प्राकृतलदाणेन इस्वः, बालातपी कुंकुममिव, तेन खचित व पिंजरित व जीवलोके मध्यजगति शयनीयादन्युत्तिष्टति.
'अट्टणसालेत्यादि ' अट्टनशाला व्यायामशाला, अनेकानि यानि व्यायामाय व्यायामनि| मित्तं योग्यादीनि तानि तथा, तत्र योग्या च गुणनिका वल्गनं चोललनं, व्यामईनं च परस्परेण
For Private And Personal Use Only