SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir व्या० संदेह - त्यर्थ समो न निम्नोन्नतः पंचवर्णमणिकुट्टिमकलितः सुविनक्तः कृतस्वस्तिको भूमिभागो यत्र तत्तथा, तब पंचवर्णेन सरसेन सुरनिणा मुक्तेन दिप्तेन पुष्पपुंजलदाणेनोपचारेण पूजया कखितेन, कालागुरु च कृष्णागरु प्रवरकुंरुकं च चीमाभिधानो गंधद्द्रव्यविशेषः, तुरुष्कं च सिव्हकं, धूपश्च ३६ | दशांगादिगंघऽव्य संयोगज इति इंदे, तेषां संबंधी यो मघमघायमानोऽतिशयवान् गंध उध्धूत न तस्तेनानि मे रम्ये, तथा सुष्टु गंधवराणां प्रधानवासानां गंधो यस्मिन्नस्ति तत्सुगंधवरगंधिकं, तकचित 'सुगंध वरगंधगंधिएत्ति' पाठस्तत्र सुगंधाः सुरभयो ये वरगंधाः प्रधानचूर्णास्तेषां गंधो यत्रास्ति तत्सुगंधवरगंधगंधिकं तत्र, तथा गंधवर्त्तिर्गधद्रव्यगुटिका बहुत सौरन्यातिशया ऊंघ ऽव्य गुटि काकल्ये इत्यर्थः . तथा तस्मिंस्तादृशके शमनीये तल्पे ' सालिंगणेत्यादि ' सहालिंगनवृत्त्या, शरीरप्रमाणगंमो पधानेन यत्तत्सालिंगनवर्त्तिकं तस्मिन, उभयत उभौ शितपादांतावाश्रित्य 'विन्चोयणेत्ति ' उ पधान के रुके यत्र तत्तथा तत्र यत एवोभयत उन्नते मध्येन तं च तभीरं च महत्वोन्नननीरे, अथवा मध्येन च मध्यनागेन तु गंभीरेऽवनते; कचित् पवगविब्बोयणेत्ति दृश्यते, 6 For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy