SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह वस्य त्रयोदशी तिथिस्तस्याः पदः पश्वार्धरात्रिरिति नावः. 'अंतरत्ति' अंतराले रात्रौ, ‘हियाणुकंपएणं ' तु हितः शक्रस्य, स्वस्य चानुकंपको, जग | वतः अनुकंपा चाव नक्तिः, 'आयरियाणुकंपाए । गो अणुकंपिनं महाभागोत्ति' वचनात्ततश्च | नक्त इत्यर्थः. 'साहरिकिस्सामित्ति' इत्यादि च्यवनवद् ज्ञेयं, संहरणस्याप्येकसामयिकत्वात् यः द्यपि चांतर्मुहूर्त्तकालोऽप्यत्र संन्नाव्यते, तथापि गद्मस्थिकोपयोगादपि संहरणकालः सूदमतर श्यानायिकाः, केचित्तु 'साहरिङमाणे जाणशत्ति ' पति, न चायं पाठः सार्वत्रिकः, ' तंसि तारिस गंसित्ति' तस्मिंस्तादृशके वक्तुमशक्यस्वरूपे, पुण्यवतां योग्य इत्यर्थः, 'वासघरंसित्ति ' वासनवनेऽन्यंतरतो नित्तिन्नागे सचित्रकर्मणि चित्रयुक्ते 'बाहिरन ' बाह्यतो 'दृमियघड्मठेत्ति' दृमियं धवलितं, घृष्टं कोमलपाषाणादिना. अत एव मृष्टं मसृणं यत्तत्तथा, तस्मिन् विचित्रमाश्चर्यकृत् न. सोचस्य वितानस्य — विञ्चित्तं ' विविधचिनयुक्तं तलमधोनागो यस्मिंस्तत्तथा, 'विचित्तनलोयविल्लि यतलेत्ति' पाठे तु विचित्रो विविधचित्रयुक्त नल्लोक नपरिभागो यत्र, विलियं दीप्यमानं तलं अ. धोभागो यत्र, ततो विशेषेण कर्मधारयः, 'मणिरयणपणासियंधयारे' ति स्पष्टं, तथा बहु अ. For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy