SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह नमोत्थुणमित्यादि ' नमोऽस्तु सर्वत्र संबध्यते, णमिति वाक्यालंकारे 'अरहताणं' सर्वत्र च्या प्राकृतत्वे चतुर्थ्याः षष्टी, ततो देवादिन्योतिशयपूजावंदनाद्यन्यो नमः, बहुवचनमहतोबेदादह बहुत्वख्यापनार्थ, नमस्कर्तुः फलातिशयज्ञापनार्थ च, तथा कर्मारिहननादरिहंताणं, कर्मवीजाऽमा वे नवेऽप्ररोहादरिहंताणं, इति पाउनयं, भगवद्न्यः , यतः-जगोऽर्कझानमाहात्म्य-यशोवैराग्यमु क्तिषु ।। रूपवीर्यप्रयत्नेबा-श्रीधर्मेश्वर्ययोनिषु ॥१॥ श्यर्कयोनिवर्ज बादशार्थनायुक्तेभ्यः, श्रादिकरेन्यः, श्रुतधर्मापेदया नित्यत्वेऽपि शब्दापेदया स्वस्वतीर्थवादी करणात्, तीर्थकरेभ्यः, तीर्य संघः आद्यगणधरो वा तत्स्थापनात, स्वयं संबुभ्यः स्वयमेव परोप देशं विना सम्यक् तत्वावबोधा. त्, कुत एतदित्याह-यतः पुरुषोत्तमेभ्यः नगवंतो हि संसारमप्यावसंतः सदा परार्यव्यसनिन न पसर्जनीनूतस्वार्था चितक्रियावंतोऽदोनभावाः कृतझा देवगुरुवहुमानिनो गन्नीराशया इति नवंति, पुरुषाणामुत्तमास्तेभ्यः, उत्तमत्वमेवोपमात्रयेणाह-पुरुषसिंहेन्यः, कर्मशत्रुषु क्रूरत्वात् परीषहेषु सावझत्वाऽपसर्गेभ्यो निर्नयत्वाच पुरुषाः सिंहा श्व पुरुषसिंहास्तेन्यः, पुरुषवरपुंडरीकेभ्यः, कर्मपंके जाता दिव्यभोगजलैम्तिा नगवंत नभयं त्यक्त्वा जगसीनिवासास्तिर्यमरामरसेव्याश्च पुंडरीक For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy