SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra देह www.kobatirth.org. C व्या० 'वेरुलिएत्यादि ' वैकुर्येण मध्यवर्त्तिना वरिष्टे प्रधाने रिष्टांजने रत्नविशेषौ ययोस्ते तथा निपुणे कुशलेन शिल्पिना जवयत्ति ' परिकर्मिते, खत एव मिसिमिसिंतित्ति ' चिकिचिकायमाने, मणिनितादिनिः रत्नैश्च कर्केतनादिनिमिते भूषिते ये ते तथा ततः पदचतुष्टयस्य १९५ कर्मधारयः, पाडुके यवमुंचति, एगसाडियंति ' एकः खंडशाटकमयमुत्तरासंगं वैकदाकं करोति, " छांजलित्ति' अंजलिना खंजलिकरणतो मुकुलितो मुकुलाकृतीकृतौ व्यग्रहस्तौ येन स तथा, - चेत्ति याकुंचयति, 'साहटुत्ति ' संहृत्य निवेश्य ' तिख्खुत्तोत्ति ' विःकृत्वा वीन् वारानित्यर्थः, त्रेः सुप्राप्तावपि पार्षत्वात् कृत्त्वं, 'निवेसइत्ति ' न्यस्यतीत्यर्थः, 'ईसिं पच्छुन्नमत्ति ईष मनाक्प्रत्युन्नमति, अवनतत्वं विमुंचतीत्यर्थः ' कमगत्ति ' कटकानि कंकणानि त्रुटिका बाहुराका स्तानिः स्तंजिते भुजे ' साहरइत्ति ' ऊर्ध्वं नयति, स्तंनिकोप मे करोतीत्यर्थः, इयोईस्तयोरन्योऽन्यांतरितांगुलिकयोः संकटरूपतया यदेकत्रमीलनं सोंजलिस्तं करतखान्यां परिगृहीतो निष्पादितः करतलपरिगृहीतस्तं, आवर्त्तनमावर्त्तः, शिरस्यावर्त्तो यस्यासौ शिरस्यावर्त्तः कंठे कालादिवदलुक्समासः, ततएव मस्त कृत्वाथवा शिरसा प्राप्तमस्पृष्टं, ' एवं वयासित्ति एवमवादीत्— > For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ܕ
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy