SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह तथा संयमः खाराधितः सुकरो वा भवति, ततश्च मोदः. 'तन नचारपासवणमीन ' इति, अ. व्या० नधिसहिष्णोस्तिस्रोतः, अधिसहिष्णोश्च बहिस्तिस्रो दूरव्याघाते मध्या तट्याघाते आसन्ना श्यास नमध्यदूरभेदात तिस्रः, पार्षत्वाद् ग्रीष्मशब्दो बहुत्वे स्त्रीलिंगश्च. 'नसन्नं ' इत्यादि, नसन्नंति प्रा. ये बाहुल्येनेत्यर्थः, प्राणाश्च शंखनऽगोपादयः, तृणानि घासः, बीजानि तत्तद्दनस्पतिनामधुनो. जितानि. पन्नका उलयः, अथवा 'पाणायतणायत्ति' प्राणानां जीवानां यायतनानि स्थानता. नि बीजानि पनकहरितानि वेति योज्यं. कचित् 'पाणायणंति ' दृष्टं, तत्र प्राणायतनमित्यादि व्याख्येयं. 'तनमत्तयत्ति' वीणि मात्रकाणि, तदभावे हि वेलातिक्रमेण वेगधारणे आत्मविराधना, वर्षति च बहिर्गमने संयमविराधना, अन चूर्णिः____ चाणिहिं तस्स गुम्मियादिगहणं तेण सत्तए वोसिरिता बाहिं णिचा परिसवेश पासवणेवि थ. भिग्गहितो धरेश तस्साईस जो जाहे वोसिर सो ताहे धारेश, ण निरिकवर, सुवंतो वा नबं. गेवि तयं चे नवीर दंडयं वा दोरेण बंधतिगो से असंसितयाए भृमीए अन्नबपरिगवेयत्ति. प. | रिपङोसवणान' इत्यादि, पर्युषणातः परमाषाढचतुर्मासकादनंतरं गोलोममात्रा अपि स्थापनीयाः, For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy