________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
देह | नेकानि वा वासनानि सेवमानस्य यनातापिनः संस्तारपात्रादीनामातपेऽदातुस्तत्र च पनकसंस त्यादयो दोषाः, उपनोगे च जीववधः, उपभोगानावे चोपकरणमधिकरणमेवेति, समितस्येयदिषु, तवेर्यापारिष्टाप निकासमित्योरसमितः सत्वान् दंति, जाषासमितावसमितश्च संपातिमान्, एष१७ णासमितावसमितस्त्वयमप्कायः परिणतो न वेति स्नेहवेदं न वेति ज्यादाननिक्षेपसमिताव समितः पुनः स्थाननिषदनादाननिदेोपादौ जीवान् विराध्यतीति. अभीदणं यजीदणं पुनः पुनरप्रतिलेखनाशीलस्य चक्षुषा दृष्ट्वा प्रमार्जनाशीलस्य रजोहरणादिना प्रमृज्य स्थानादिकर्तुः प्रतिलिखितडुः प्रमार्जितम प्रतिलिखिताप्रमार्जितमेव, नत्र कुत्सार्थत्वात तथा तथा तेन तेनाननिगृहीतशय्यासनिकत्वादिना प्रकारेण संयमो डुराराधो डुःप्रतिपाल्यो भवति, यथा यथा तानि स्थानानि करोति, तथा तथा संयमाराधना दुष्करा भवतीत्यर्थः इत्यादानमुक्त्वानादानमाद - खाणायाणामेयंति कर्मणोऽसंयमस्य वानादानमेतत्, शय्यासनानिग्रहवता जाव्यं, उच्चाकुचा च शय्या कर्तव्या, छा र्थाय सकृच पदांतधनीया, कटुकानि चत्वारि कार्याणि, बकासनेन जाव्यं, कारण एवोचानात् संस्तारकादीन्यातपनीयानि, प्रतिलेखनाप्रमार्जनाशीलेन नाव्यं यथायथैतानि स्थानानि करोति तथा
For Private And Personal Use Only
"