SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देह ष्टिं केशानामवशिष्यमाणां पवनांदोलितां कनककलशोपरि नीलोत्पलापिधानानुकारिणीमुनयतः स्कं | व्या धोपरि बुलंती वीदय प्रमुदितहृदयेन शक्रेण सोपरोधं विझतो नगवान रदितवान्. 'उविहा अंत कडनमीत्यादि ' युगांतर्भूमिरसंख्येयानि पुरुषयुगानि जगवंतोऽन्वयक्रमे सिघानीति. पर्यायांतक मिस्तु नगवतः केवले समुत्पनेंतर्मुहूर्तेन स्वामिनी मरुदेवांतकृत्केवलितां प्राप्तेति, 'सुसुमधुसमाएत्ति ' तृतीयारके एकोननवतिपदावशेषे भगवान सिकः. 'नप्पिंति' नपर्यष्टापदशैलशिखरस्य 'चनद्दसमेणं भत्तेणंति ' उपवासषट्केन चतुर्दशनक्तपरित्यागात्. ॥ इति चतुर्विंशतिजिनचरित्राणि समाप्तानि. ॥ १७ 'चजद्दसमे माननवतिपदावशेषना मरुदेवांतकृत्वासानाति. पर्यायांत सांप्रतं स्थविरावली वक्तुकामः प्रक्रमते- तेणं कालेणं' इत्यादि, ‘से केणछेणं' इत्यत्र संशब्दोऽथशब्दार्थः, प्रश्नयितुस्यमभिप्रायः किल, 'जावश्या जस्स गणा तावश्या गणहरा तस्सेत्ति ' वचनामणधस्माना एव गणाः सर्वजिनानां, श्रीवीरस्य तु किमयं नव गणा एकादश ग. णधरा इति. प्राचार्य आह–समणस्सेत्यादि' अकंपिताचलभ्रात्रोरेकरूपैव वाचना, एवं मेतार्य For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy