SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir नंदेह- ___ अथ हस्तकं प्रसृतकं मुष्टिः समलं कीलाकर्पूरीविद्दामदंसिकाभेदादष्टधा प्रहरणं तु सीत्कृत एव्या० वांतवृतं प्रहणनोनचत्वाचीत्कृतस्येति. नपस्थष्णकं मंथनं हुलोवर्दनं पीमितकं निर्घातो वराघातो वृषाघातश्चटकविलसितं संपुटकं संशो भ्रमरकः खोलितमिति विकल्पानां कचित्केषांचिदंतर्भावेऽष्टौ १२६ पुरुषायितविकटपाः. निमित्तकं पार्श्वदष्टं बहिः संदंशः, अंतः संदंशः, चुंबितकं परिघृष्टमात्र ऋषितकं सागर श्यौपरिष्टकविकल्पाः, एतेषां परिझानं कौशलं चतुःषष्टिमहिलागुणास्तान्, एतेषां सर्वेषामपि व्याख्यानं जयमंगलातोऽवसेयं. शिल्पशतं च कुंभकारलोहकारचित्रकारतंतुवायनापितशिल्पानां पं. चानां प्रत्येकं विंशतिभेदत्वात् , तथा चार्ष-पंचेव य सिप्पाई। घम्लोहे चित्तणं च कासवए । एकेकस्स य इत्तो । वीसं वीसं भवे नेया ॥ १ ॥ * कम्माणंति' कर्मणां कृषिवाणिज्यादीनां मध्ये शिल्पशतमेवोपदिष्टवान, अत एवानाचार्योपदेश कर्म, आचार्योपदेशजं तु शिल्पमिति क. मशिल्पयोः प्रति विशेषमामनंति. ___ कर्माणि हि क्रमेण स्वयमुत्पन्नानि, एतानि त्रीएयपि द्वासप्ततिकलाचतुःषष्टिमहिलागुणशि| पशताख्यानि वस्तूनि प्रजाहिताय भगवानुपदिशतिस्मेत्यर्थः. 'चनमुठियं लोयंति' एकां हि मु. For Private And Personal Use Only
SR No.020630
Book TitleSandeh Vishaushadhi Nam Kalpsutra Vyakhya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy