________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११३ ।
रासस
संदेह ट्टीयं १५ अन्नविहिं १६ पाणविहिं १७ विलेवणविहिं १० वविहिं १५ सयणविहिं २० अपहे.
लियं २१ मागहिया २२ गाहा १३ गीश्या २४ सीलोगा २५ हिरमजुत्ती २६ सुवमजुत्ती २७ चुण| जुत्ती शा आहरणविहि २७ तरुणिपडिकम्मं ३० बिलकणं ३१ पुरिसलकणं ३५ हयलकणं ३३
गयलकणं ३४ गोणलकणं ३५ कुक्कुडलकणं ३६ उत्तलकणं ३७ दंडलकणं ३० असिलकणं ३ए कागिणिलकणं ४० मणिलकणं ४१ वच्छविङ ४२ खंधावारमाणं ५३ नगरमाणं ४४ वूहं ४५ पडिवूहं ४६ चारं ४ पडिचारं ४ चकवूहं ए गरुडवूह ५० सगडवूहं ५१ जुलं ५५ निजुळं ५३ जुबाजुई ५४ अबिजुळ १५ मुहिजुळं ५६ बाहुजुडं ५७ लयाजुद्धं ५७ इसबं ५५ रुप्पवायं ६० धावेयं ६१ हिरणपागं ६२ सुवणपागं ६३ मुत्तखेमं ६४ वत्थखेमं ६५ नालियाखेमं ६६ पत्तबिङ ६७ कडगबिङ ६० सजीव ६५ निजी ७० मनणरुयमिति ७१-७२. ___महिलागुणाः स्त्रीणां कलाश्चतुः षष्टिरिति. तासु चतुर्विंशतिः कर्माश्रया गीतनृत्तवाद्यादयः, विंशतिर्दानाश्रया आपप्राप्त्यदविधानादयः, षोडश शयनोपचारिकाः पुरुषन्नावग्रहणस्वरागप्रकाशदानादयः, चतत्र उत्तरकलाः साश्रुपातं रमणश्वशापन, इत्यादय इति मूलतश्चतुःषष्टिस्तत्राप्यंतर
For Private And Personal Use Only